नवीदिल्ली [भारत], निष्कासितानां द्विसहस्ररूप्यकाणां नोटानां प्रायः २.१ प्रतिशतं वा ७,५८१ कोटिरूप्यकाणि अद्यापि आरबीआइ-सङ्घं न प्रत्यागतानि, यत् बैंकशाखासु निक्षेपस्य वा आदानप्रदानस्य वा समयसीमा समाप्तस्य प्रायः नवमासानां अनन्तरं।

अस्य मूलतः अर्थः अस्ति यत् उच्चमूल्यानां द्विसहस्ररूप्यकाणां कुलमूल्यानां ९७.८७ प्रतिशतं भागं २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते पुनः बैंकव्यवस्थायां भवति इति भारतीयरिजर्वबैङ्केन सोमवासरे विज्ञप्तौ उक्तम्।

२०२३ तमस्य वर्षस्य मे-मासस्य १९ दिनाङ्के व्यापारसमाप्तेः समये प्रचलितानां २००० रुप्यकाणां नोटानां कुलमूल्यं ३.५६ लक्षकोटिरूप्यकाणि आसीत्, यस्मिन् दिने आरबीआइ-द्वारा नोट्-निवृत्तेः निर्णयः कृतः

जनसमुदायस्य विनिमयस्य लाभं प्राप्तुं वा उच्चमूल्यानां २००० रुप्यकपत्राणां बङ्केषु निक्षेपस्य अन्तिमदिवसः ७ अक्टोबर् २०२३ आसीत् तथापि २,००० रुप्यकपत्राणां निक्षेपस्य/अथवा आदानप्रदानस्य च खिडकी १९ अंकस्य समये अद्यापि उपलब्धा अस्ति आरबीआई के कार्यालयों।

तानि १९ आरबीआइ-प्रकरणकार्यालयाः अहमदाबाद, बेङ्गलूरु, बेलापुर, भोपाल, भुवनेश्वर, चण्डीगढ, चेन्नई, गुवाहाटी, हैदराबाद, जयपुर, जम्मू, कानपुर, कोलकाता, लखनऊ, मुम्बई, नागपुर, नवीदिल्ली, पटना, तिरुवनन्तपुरम् इत्यत्र सन्ति।

देशस्य अन्तः जनाः भारते स्वस्य बैंकखातेषु ऋणार्थं कस्मात् अपि डाकघरात् कस्मात् अपि डाकघरात् आरबीआइ-इशू-कार्यालयेषु कस्मैचित् अपि इण्डिया-डाकद्वारा द्विसहस्ररूप्यकाणां नोट्-पत्राणि प्रेषयितुं शक्नुवन्ति |.

२००० रुप्यकाणां नोटाः कानूनीमुद्राः एव सन्ति ।

तस्मिन् समये प्रचलितानां सर्वेषां ५०० तथा १००० रुप्यकाणां नोट्-पत्राणां कानूनी-मुद्रा-स्थितिः निवृत्तेः अनन्तरं मुख्यतया अर्थव्यवस्थायाः मुद्रा-आवश्यकतानां शीघ्रं पूर्तये २०१६ तमस्य वर्षस्य नवम्बर-मासे २००० रुप्यक-रूप्यक-नोट्-प्रवर्तनं कृतम्

अन्यसंप्रदायस्य नोटाः पर्याप्तमात्रायां उपलब्धाः अभवन् तदा २००० रुप्यकाणां नोट्-प्रवर्तनस्य उद्देश्यं पूरितम् । अतः २०१८-१९ मध्ये २००० रुप्यकाणां नोटानां मुद्रणं स्थगितम् ।