स्वस्य अभियानं निरन्तरं कुर्वन् खाद्यसुरक्षाआयुक्तस्य तेलङ्गानास्य कार्यदलदलेन निरीक्षणकाले अस्वच्छतायाः परिस्थितयः, अनुचितभण्डारणप्रथाः, अन्ये उल्लङ्घनानि च ज्ञातानि।

दलेन, लकडीकापुलक्षेत्रे रायलासीमा रुचुलु इत्यत्र निरीक्षणकाले कृष्णभृङ्गैः अत्यधिकं आक्रान्तं मैडा इति ज्ञातम्। २० किलोग्रामं मैदा, tw किलो इमली च नष्टवती यत् कीटैः आक्रान्तम् आसीत् । कार्यदलेन अपि अवधिः समाप्तं अमूलसुवर्णदुग्धं प्राप्य तदेव परित्यक्तम्।

खाद्यनिरीक्षकैः निर्माणानुज्ञापत्रं नास्ति इति कारणेन १६ हजाररूप्यकाणां गोलीसोडास्य १६८ बोतलानि अपि जप्तानि। अलेबल काजू, जोवर रोटी च ११,००० रुप्यकाणां मूल्यं परित्यक्तम्।

तेषां ज्ञातं यत् शाकाहारी-अशाकाहारी-आहार-वस्तूनि एकत्र संगृह्यन्ते । तत्र स्वच्छतायाः विषयाः अपि आसन् यथा अवरुद्धाः नालिकाः, उद्घाटिताः खिडकयः च i पाकशालाक्षेत्रे।

शाह घोस् इति लोकप्रिये भोजनालये कार्यदलेन भण्डारणस्थाने अलेबलरूपेण सज्जीकृतानि/अर्धतया सज्जीकृतानि वस्तूनि प्राप्तानि । खाद्यसञ्चालकानां चिकित्सा अभिलेखाः अनुपलब्धाः न आसन्। होटेले जलस्य स्थगितत्वं दलेन ज्ञातम्। निरीक्षकः वैधानिकनमूनानि संगृह्य विश्लेषणार्थं प्रयोगशालां प्रति प्रेषितवान्।

खैराबादस्य कामतहोटेले खाद्यनिरीक्षकाः 1000 रुप्यकाणां मूल्यस्य अलेबलयुक्तानि नूडल्स् एकं चायचूर्णस्य पैकेटं जप्तवन्तः। २५,००० । खाद्यसञ्चालकाः मेडिका फिटनेस प्रमाणपत्रं, केशटोपी/दस्तानानि च विना प्राप्ताः

सुखासागरवेग् रेस्टोरन्टे निरीक्षणस्य समये दलेन जेके बट्टो मशरूमस्य पैकेट् विना निर्माणं कृत्वा तिथ्याः उपयोगेन प्राप्ताः तथा च सैम इत्यस्य स्थले एव नष्टाः। छतस्य भित्तिक्षेत्रे च प्लास्टरिंग्-फ्लेक्-प्रसारणं अपि अवलोकितवान् यदा किचन-परिसरस्य बहिः वातावरणात् पृथक्त्वं नासीत् ।

पूर्वं कार्यदलदलेन अमीरपेट् मेट्रस्थानकस्य आउटलेट्-स्थानेषु अपि निरीक्षणं कृतम् । रत्नदीपस्य खुदराभण्डारे तया सीलबद्धपैक् तः १५ कैडबरी बोर्नविल् डार् चॉकलेट् लीकं भवति इति ज्ञातम्, तदेव जब्धं कृत्वा विश्लेषणार्थं नमूनानि एकत्रितानि।

जम्बो किङ्ग् बर्गर्स् इत्यत्र खाद्यनिरीक्षकाः प्रयोज्य-अनुज्ञापत्रस्य स्थाने भोजनालयस्य संचालनं बुद्धि-पञ्जीकरणं कृतवन्तः यत् FSSAI-नियमानाम् विरुद्धम् अस्ति । पुनः प्रयुक्तस्य तैलस्य गुणवत्तायाः जाँचार्थं TPC Meter इत्यस्य अपि उपयोगः न भवति । अलेबलयुक्ता पनी पैट्टी परित्यक्तवती। दलेन जलस्य स्थगितम्, उद्घाटितानि कचरागाराः अपि प्राप्ताः ।

कार्यदलेन केएफसी इत्यत्र अनुचितचिकित्सासुष्ठुताप्रमाणपत्राणि प्राप्तानि।

पञ्चतारकभोजनन्यायालये पुनः प्रयुक्तस्य तैलस्य गुणवत्तायाः निरीक्षणं टीपीसी-मीटर्-इत्यनेन न क्रियते इति दलेन ज्ञातम् । खुले डस्टबिन्स् तथा च केश-टोपी/दस्तानानि थ स्वच्छतायाः विषयाः प्राप्ताः आसन्।

खाद्यसुरक्षाप्रधिकारिभिः भोजनालयेषु तीव्रपरीक्षायाः स्वागतं कुर्वन्तः बहवः सामाजिकमाध्यमप्रयोक्तारः तान् आग्रहं कृतवन्तः यत् यावत् नियमानाम् उल्लङ्घनं कुर्वन्तः ते पङ्क्तौ न पतन्ति वा भोजनालयाः बन्दं न कुर्वन्ति तावत् न स्थगयन्तु।