“ते (तेजश्वी यादवः मुकेशसहनी च) हेलिकॉप्टरेण केकं कटयितुं शक्नुवन्ति o किमपि वक्तव्यं कर्तुं शक्नुवन्ति। न किमपि भेदं करिष्यति स्म । जनाः एनडीए-सङ्गठनेन सन्ति इति वित्तमन्त्री अवदत्।

तस्मात् पूर्वं तेजस्वी यादवः विकासशील इन्सानपार्टी-प्रमुखः मुकेशसहनः च सम्पूर्णे बिहारे २० तः अधिकानि निर्वाचनसभाः सम्बोधयित्वा उत्सवस्य चिह्नरूपेण हेलिकॉप्टरे केकं कटितवन्तौ।

चौधरी उक्तवान् यत् राज्यस्य जनाः पूर्वं राजदशासकाः राज्ये यत् कृतवन्तः तत् दृष्टवन्तः।

“जनाः स्वमतद्वारा तेषां उत्तरं ददति। एनडीए-अभ्यर्थिनः बिहारस्य सर्वेषु सीटेषु निरन्तरं जनसमर्थनं प्राप्नुवन्ति” इति सः अवदत्।

केक-कटन-उत्सवस्य प्रतिक्रियां दत्त्वा बिहारस्य पूर्वमुख्यमन्त्री जीतनरा-मांझी अपि तेजस्वी-यादवस्य विषये जिबे गृहीत्वा नौकरी-घोटाले विषये उल्लेखं कृतवान् ।

“तेषां जनानां कृते लुण्ठितधनात् एषः केकः आनीतः” इति पूर्वमुख्यमन्त्री अवदत् ।

तेजस्वी अपि स्वस्य आधिकारिक-एक्स्-हन्डल-मध्ये केक-कटनस्य एकं विडियो अपि अपलोड् कृतवान् । I the video, Tejashwi Yadav मुकेश साहनी इत्यनेन पृच्छति यत् सः th cake इत्यस्य कटनस्य विचारं कुतः प्राप्तवान्। तस्य प्रतिक्रियारूपेण सहनी एनडीए-घटकानाम् लक्ष्यं कृत्वा अवदत् यत् सः एतत् करोति यत् तेषां विरोधिनः क्लिष्टाः भवन्ति इति।

मुकेश सहनी तेजस्वी यादव इत्यस्मै भिडियोमध्ये वदति यत्, “अस्माकं मैत्री भ्रातृत्वं च न केवलं देशे सर्वत्र बिहार बु इत्यत्र विपक्षं न केवलं क्लिष्टं करोति।