ईवी विदेशेषु विपण्येषु इन्स्टर् इति नाम्ना विक्रीयते। अस्मिन् ग्रीष्मकाले प्रथमं दक्षिणकोरियादेशे, तदनन्तरं यूरोपे, मध्यपूर्वे, एशियाप्रशान्तदेशे च प्रक्षेपणं करिष्यति ।

कम्पनी अवदत् यत् गतमासे बुसान-अन्तर्राष्ट्रीय-गतिशीलता-प्रदर्शने अनावरणं कृतस्य कैस्पर-इलेक्ट्रिक-इत्यस्य दीर्घदूर-पर्यन्तं "इन्स्पिरेशन"-रूपस्य पूर्वादेशं स्वीकुर्वितुं आरब्धा अस्ति

कैस्पर इलेक्ट्रिक् अन्ययोः द्वयोः प्रकारयोः अपि उपलभ्यते -रोड् स्टाइल् वेरिएण्ट् अपि। तेषां पूर्वादेशाः अपि क्रमेण उद्घाटिताः भविष्यन्ति इति योन्हाप् समाचारसंस्थायाः सूचना अस्ति।

नवीनं लघु एसयूवी प्रथमवारं २०२१ तमे वर्षे प्रदर्शितस्य गैस-सञ्चालितस्य कैस्परस्य विद्युत्युक्तं संस्करणम् अस्ति परन्तु तस्य परिष्कृतसुधारस्य सूट् अस्ति ।

इन्स्पिरेशन-रूपान्तरं ४९किलोवाट्-घण्टा-निकेल-कोबाल्ट्-मैङ्गनीज-बैटरी-सहितं सुसज्जितम् अस्ति, यत् एकस्मिन् चार्ज-मध्ये ३१५ कि.मी.पर्यन्तं चालन-परिधिं प्रदाति

कम्पनी सटीकमूल्यनिर्धारणयोजनायाः अनावरणं न कृतवती परन्तु उपभोक्तारः केन्द्रीय-स्थानीय-सरकारयोः ईवी-सहायताभिः २ कोटि-वॉन् ($१४,४५२) तः २३ मिलियन-वॉन्-पर्यन्तं यावत् Inspiration-रूपान्तरं क्रेतुं शक्नुवन्ति इति अपेक्षां कृतवती