अम्बाला, हरियाणा-राज्यस्य पूर्वमुख्यमन्त्री भूपिन्दरसिंहहूडा-महोदयः शुक्रवासरे आरोपं कृतवान् यत् राज्ये कानून-व्यवस्था भग्नः अभवत्, सः अवदत् यत् हिसार-नगरस्य व्यापारिणः अपि केचन हाले घटितानां घटनानां विरोधार्थं बन्धस्य आह्वानं कृतवन्तः।

अत्र वार्ताकारसम्मेलने काङ्ग्रेसनेता आरोपं कृतवान् यत् राज्ये कानूनव्यवस्था भग्नवती अस्ति।

एकस्य प्रश्नस्य उत्तरं दत्त्वा हुडा उक्तवान् यत् यदि राज्ये काङ्ग्रेससर्वकारस्य निर्माणं भवति तर्हि प्राथमिकता आधारेण बेरोजगारी अपराधः च समाप्ताः भविष्यन्ति।

अस्मिन् वर्षे अन्ते हरियाणाविधानसभानिर्वाचनं भविष्यति।

सः आरोपितवान् यत् भाजपासर्वकारः युवानां रोजगारं, नागरिकानां सुरक्षां च प्रदातुं असफलः अभवत्।

"बेरोजगारी, असफलकानूनव्यवस्था च कारणं यत् बेरोजगारी-अपराधयोः दृष्ट्या हरियाणा-देशः देशस्य शीर्षस्थाने अस्ति। एतदेव कारणं यत् अद्यत्वे युवानः भर्ती-घोटालानां विरुद्धं, कार्य-माङ्गल्याः च आन्दोलनं कुर्वन्ति, व्यापारिणः च सुरक्षा-आन्दोलनं कुर्वन्ति" इति सः अवदत् .

"हिसारस्य व्यापारिणः अपि अद्य वर्धमानस्य अपराधस्य विरुद्धं बन्धस्य आह्वानं कृतवन्तः आसन्। काङ्ग्रेसः एतस्य समर्थनं करोति, यदि दलेन सर्वकारः निर्मितः तर्हि व्यापारिणां सहितस्य प्रत्येकस्य नागरिकस्य जीवनस्य सम्पत्तिस्य च रक्षणं भविष्यति इति प्रतिज्ञायते" इति सः प्रतिज्ञातवान्।

शुक्रवासरे हिसारनगरे बन्दः अभवत्, ततः पञ्चरूप्यकाणां मुक्तिदण्डस्य आग्रहं कृतवन्तः इति कथितैः अज्ञातैः व्यक्तिभिः कारविक्रेतुः बहिः १२ दिवसान् यावत् गोलीप्रहारः कृतः अपि आक्रमणकारिणां न गृहीतस्य विरोधार्थं दुकानानि पेट्रोलपम्पाः च बन्दाः एव आसन् कोटिः ।

व्यापारिणां आरोपः अस्ति यत् गोलीकाण्डस्य घटनायाः अनन्तरं वाहनप्रदर्शनगृहस्य, कारसामग्रीदुकानस्य च स्वामिनौ अपि अज्ञातव्यक्तिभ्यः मोबाईलफोने द्वौ कोटिरूप्यकाणां मुक्तिदण्डस्य माङ्गल्यं प्राप्तवन्तौ।

इदानीं राज्ये सर्वकारीयविभागेषु द्विलक्षाधिकाः पदाः रिक्ताः सन्ति इति हुडा दावान् अकरोत्। "तेषां स्थायिनियुक्तिः करणस्य स्थाने कौशल रोज्गर निगमस्य माध्यमेन पदं पूरयितुं सर्वकारः व्यस्तः अस्ति। अस्मिन् निगमे श्रमिकाणां बहु शोषणं भवति" इति सः आरोपं कृतवान्।

"निजीक्षेत्रे निवेशं वर्धयितुं अम्बालानगरे औद्योगिकमाडलटाउनशिपस्य निर्माणं भविष्यति। उद्योगाः प्रफुल्लिताः विस्तारिताः च भविष्यन्ति तथा च पूर्वमेव स्थापितेषु आईएमटीषु रोजगारः सृज्यते" इति सः अवदत्।

हुडा इत्यनेन दावितं यत् विधानसभानिर्वाचने भाजपायाः पाठं पाठयितुं जनसमूहः निर्णयं कृतवान् अस्ति।

"निर्वाचनात् पूर्वमपि भाजपायाः पराजयः साक्षात्कृता अस्ति... सर्वकारः नकलीघोषणाम् करोति। २०१४, २०१९ निर्वाचनेषु कृतासु सर्वासु घोषणासु पुनः गता भाजपा नूतनघोषणानां भ्रमे जनान् फसयितुम् इच्छति।" ," इति सः अवदत् ।