शिमला, हिमाचलप्रदेशस्य चेनाब, ब्यास्, रवि, सतलज नदीबेसिन् इत्यत्र ऋतुकाले हिमस्य आच्छादनं २०२३-२४ तमे वर्षे १२.७२ प्रतिशतं न्यूनीकृतम् इति शुक्रवासरे अत्र जारीकृते वक्तव्ये उक्तम्।

२०२३-२४ तमस्य वर्षस्य आरम्भिकशीतकालस्य मासेषु (अक्टोबरतः नवम्बरमासपर्यन्तं) चेनाब-ब्यास्, सतलज-बेसिन्-मध्ये हिम-आच्छादनस्य नकारात्मक-प्रवृत्तिः दृश्यते स्म, यदा तु रवि-बेसिन्-मध्ये सीमान्तवृद्धिः दृश्यते, यत् सकारात्मकं प्रवृत्तिं प्रतिबिम्बयति इति अध्ययनस्य उद्धृत्य वक्तव्ये उक्तम्

परन्तु शीतकालस्य शिखरमासानां परिणामेषु सर्वेषु बेसिनेषु महती न्यूनता सूचिता -- सतलजनगरे ६७ प्रतिशतं, रविनगरे ४४ प्रतिशतं, ब्यास्नगरे ४३ प्रतिशतं, चनाबनगरे २०२४ जनवरीमासे ४२ प्रतिशतं च इति जलवायुपरिवर्तनविषये राज्यकेन्द्रं, एचपी विज्ञान, प्रौद्योगिकी, पर्यावरणं च परिषदः (HIMCOSTE) इत्यस्य आश्रयेण ।

फेब्रुवरीमासे सर्वेषु बेसिनेषु सकारात्मकप्रवृत्तिः दृष्टा, हिमावरणस्य वृद्धिः, २०२४ तमस्य वर्षस्य मार्चमासपर्यन्तं निरन्तरं भवति ।

विश्लेषणस्य आधारेण २०२३-२४ तमे वर्षे चेनाब-बेसिन्-मध्ये १५.३९ प्रतिशतं, ब्यास्-नगरे ७.६५ प्रतिशतं, रवि-नगरे ९.८९ प्रतिशतं, सतलज-नगरे १२.४५ प्रतिशतं च न्यूनता अभवत्, येन समग्ररूपेण १२.७२ प्रतिशतं न्यूनता अभवत् cent इति निदेशकसहसदस्यसचिवः (HIMCOSTE) डीसी राणा अवदत्।

"अस्माकं कृते सम्पूर्णे राज्ये संचालितानाम् विभिन्नवेधशालाभ्यः शिशिरऋतौ कुलहिमपातस्य विषये सूचना अस्ति किन्तु तस्य स्थानिकविस्तारः प्रतिबिम्बयति यत् कियत् क्षेत्रं हिमस्य अधः अस्ति, तत् निश्चयं कर्तुं न शक्यते। परन्तु अधुना भौगोलिकविस्तारस्य नक्शाङ्कनं सम्भवं जातम् क्षेत्रं विभिन्नसंकल्पस्य उपग्रहदत्तांशस्य उपयोगेन अक्टोबर् तः एप्रिलपर्यन्तं शिशिरऋतौ हिमस्य अधः आच्छादितं भवति" इति राणा अवदत्।

विभिन्नाध्ययनानाम् आधारेण उच्चहिमालयप्रदेशे तापमानं निम्नक्षेत्रेभ्यः अपेक्षया तुल्यकालिकरूपेण अधिकं भवति, यत् हिमालयस्य भण्डारं प्रभावितं कुर्वन् अस्ति, यस्य प्रमाणं अधिकांशहिमशैलानां द्रव्यमानं न्यूनं भवति इति मुख्यसचिवः प्रबोध सक्सेना अवदत्।

शिशिरकाले हिमपातस्य प्रकारेषु अपि महत्त्वपूर्णः परिवर्तनः अवलोकितः, यत् ग्रीष्मकालस्य शिखरऋतौ नदीस्रावं प्रभावितं करोति इति सक्सेना अवदत्।

शिमला-नगरे विगत-शीतकालद्वये प्रायः नगण्य-हिम-कालः अभवत्, यत् मौसम-प्रकारेषु प्रमुख-परिवर्तनस्य सूचकः अस्ति तथा च यदि एतत् निरन्तरं भवति तर्हि आगामिषु वर्षेषु जलस्य अभावः भवितुम् अर्हति इति सः अजोडत्।