नवीदिल्ली, शनिवासरे अतिशी दिल्लीनगरस्य मुख्यमन्त्रीरूपेण शपथं ग्रहीतुं प्रवृत्ता अस्ति, अतः पूर्वस्य अरविन्दकेजरीवालसर्वकारस्य चत्वारः अपि मन्त्रिणः अवशिष्टाः भविष्यन्ति, प्रथमवारं विधायकः मुकेश अहलावतः स्वमन्त्रिमण्डले नूतनः प्रवेशकः भविष्यति इति गुरुवासरे आपः अवदत्।

सत्ताधारी आम आदमी दलस्य सूत्रेषु उक्तं यत् अतिशी इत्यस्य मन्त्रिमण्डलसहकारिणां गोपालरायस्य कैलाशगहलोतस्य सौरभभारद्वाजस्य इमरानहुसैनस्य अहलावतस्य च शपथग्रहणसमारोहः राजनिवासस्थाने भविष्यति।

आयोजनं "निम्न-कुंजी-प्रकरणम्" भविष्यति इति दलस्य एकः कार्यकर्त्ता अवदत्, तत्र चयनितः समागमः भविष्यति इति च अवदत् । विभागानां आवंटनस्य निर्णयः नूतना मुख्यमन्त्री स्वशपथानन्तरं आपस्य शीर्षनेतृभिः सह परामर्शं कृत्वा करिष्यति इति दलस्य अन्तःस्थजनाः अवदन्।तेषां कथनमस्ति यत् नूतनमन्त्रिमण्डले स्थापिताः चत्वारः मन्त्रिणः स्वस्य पूर्वविभागं धारयिष्यन्ति, अपरस्य पूर्वनेता राजकुमारआनन्दस्य त्यागपत्रस्य अनन्तरं शिरःहीनाः विभागाः अहलावतस्य हस्ते समर्पिताः भविष्यन्ति।

समाजकल्याणमन्त्रालयस्य विभागं धारयन् आनन्दः केजरीवालसर्वकारात् राजीनामा दत्त्वा एप्रिलमासे आप-पक्षं त्यक्तवान् ।

सुल्तानपुरमजरातः विधायकः अहलावतः २०२० तमे वर्षे ४८,००० मतानाम् अन्तरेण एतत् आसनं प्राप्तवान् ।नूतनमन्त्रिमण्डलस्य घोषणायाः अनन्तरं आप-पक्षे प्रहारं कुर्वन् भाजपा आरोपितवती यत् दिल्ली-जनाः अतिशी-महोदयात् मुख्यमन्त्रीरूपेण किमपि न अपेक्षन्ते इति।

"केजरीवाल-सर्वकारस्य सर्वे मन्त्रिणः पूर्वं स्वविभागस्य संचालने असफलाः अभवन्, पुनः मन्त्रिणः भवन्ति चेत् जनानां कृते बहु आशा नास्ति। तस्याः अवशिष्टेषु चतुर्षु मासेषु अतिशी निर्वाचननिधिसङ्ग्रहे एव ध्यानं दास्यति, न तु विकासकार्यं त्वरयितुं, " दिल्ली भाजपा अध्यक्ष वीरेन्द्र सचदेव आरोप।

आगामिवर्षस्य फेब्रुवरीमासे दिल्लीविधानसभानिर्वाचनं भविष्यति इति कारणेन नूतनस्य अतिशीसर्वकारस्य कार्यकालः संक्षिप्तः भविष्यति।दिल्लीविधानसभायां विपक्षनेता विजेन्द्रगुप्तः अवदत् यत् अतिशी नेतृत्वे नूतनं सर्वकारं "डमी" भविष्यति, तस्मात् किमपि अपेक्षितं नास्ति।

"आम आदमीपक्षः किमर्थं नूतनं सर्वकारं निर्माति, यदा तस्य संयोजकः (केजरीवालः) दिल्लीनगरे शीघ्रं विधानसभानिर्वाचनं कर्तुं आग्रहं कृतवान्?" गुप्ता उवाच।

केजरीवालः बुधवासरे दिल्ली-नगरस्य मुख्यमन्त्रीपदं त्यक्तवान्, तस्य द्वितीय-कमाण्डस्य मनीष-सिसोदिया-इत्यस्य च समीपस्थः अतिशीः राष्ट्रियराजधानीयां नूतनसर्वकारस्य निर्माणस्य दावान् दावं कृतवान्।नवीनमन्त्रिमण्डलेन मुख्यामन्त्री महिलासम्मानयोजना, विद्युत्वाहननीतिः २.०, सेवानां द्वारे एव वितरणम् इत्यादीनां लम्बितनीतिनां कल्याणकारीयोजनानां च द्रुतगतिः, इशारा च दातव्यः भविष्यति।

केजरीवाल-सर्वकारेण दिल्ली-उपराज्यपालेन सह शासनस्य, विभिन्नयोजनानां कार्यान्वयनस्य च विषयेषु अनेकाः रन-इन्-इन् कृतवन्तः ।

दिल्लीसर्वकारस्य मन्त्रिपरिषदः मुख्यमन्त्रीसहिताः सप्त सदस्याः भवितुम् अर्हन्ति । सप्तमस्य सदस्यस्य नाम अद्यापि न घोषितम्।गतवर्षे आपस्य राष्ट्रियसंयोजकस्य विश्वसनीयलेफ्टिनेंटौ मनीषसिसोदिया, सत्येन्दरजैन च राजीनामा दत्तस्य अनन्तरं अतिशी, भारद्वाज च दिल्लीमन्त्रिमण्डले सम्मिलितौ।

पूर्वकेजरीवालसर्वकारे अतिशी केजरीवालस्य नेतृत्वे मन्त्रिमण्डले १३ विभागाः आसन् । विभागेषु वित्तं, राजस्वं, पीडब्ल्यूडी, शिक्षा च अन्तर्भवति स्म । केजरीवालस्य उत्तराधिकारी भवितुं तस्याः चयनस्य कारणेषु अनेकानाम् विभागानां निबन्धनस्य तस्याः अनुभवः अपि अन्यतमः इति आप-कार्यकर्ता अवदत्।

रायः पर्यावरण-विकास-सामान्य-प्रशासन-विभागस्य प्रभारी आसीत्, भारद्वाजः अन्येषां च स्वास्थ्य-पर्यटन-नगरविकास-विभागानाम् अवलोकनं करोति स्मगहलोट् इत्यस्य परिवहनं, गृहं, महिलाः, बालविकासः च आसीत्, हुसैनः अन्न-आपूर्ति-मन्त्री आसीत् ।

केजरीवालः यदा दिल्ली-नगरस्य मुख्यमन्त्री आसीत् तदा सः किमपि विभागं न धारयति स्म ।

दिल्ली-मुख्यमन्त्रीपदस्य त्यागपत्रस्य अनन्तरं आप-सुप्रीमो केजरीवालः २० सितम्बर्-दिनाङ्के जगध्री-निर्वाचनक्षेत्रे रोडशो-द्वारा निर्वाचन-प्रधान-हरियाना-देशे दलस्य अभियाने सम्मिलितः भविष्यति।सः रविवासरे दिल्लीनगरे अपि सभां करिष्यति, जनानां सह संवादं कृत्वा स्वस्य "ईमानदारी" विषये तेषां निर्णयस्य विषये ज्ञातुं शक्नोति।

आपस्य राष्ट्रियमहासचिवः (सङ्गठनम्) संदीपपाठकः अवदत् यत् केजरीवालः आगामिषु दिनेषु हरियाणादेशस्य ११ जिल्हेषु १३ कार्यक्रमेषु भागं गृह्णीयात्, येषु डबवाली, रानिया, भिवानी, मेहम, कलायत, असन्ध्, बल्लभगढ निर्वाचनक्षेत्राणि इत्यादीनि सन्ति।

"आप-राष्ट्रीयसंयोजकः केजरीवालः भाजपायाः षड्यंत्रं पराजय्य जेलतः बहिः आगतः। अधुना सः हरियाणादेशे निर्वाचनप्रचाराय पूर्णतया सज्जः अस्ति, २० सितम्बर् दिनाङ्कात् आरभ्यते" इति सः अवदत्।केजरीवालस्य अग्रे प्रचारकार्यक्रमस्य घोषणा पश्चात् भविष्यति इति पाठकः अपि अवदत्।

अक्टोबर् ५ दिनाङ्के हरियाणा विधानसभानिर्वाचने अपि आप मैदानं गृह्णाति। काङ्ग्रेस-सङ्गठनेन सह गठबन्धनस्य विषये तेषां वार्ता न साकारस्य अनन्तरं दलेन निर्वाचने एकलं गन्तुं निर्णयः कृतः ।