नवीदिल्ली, राज्यस्वामित्वयुक्ता हिन्दुस्तानकापर लिमिटेड् शुक्रवासरे मार्चमासस्य त्रैमासिकस्य समेकितशुद्धलाभस्य ६ प्रतिशतं न्यूनतां प्राप्य १२४.३३ कोटिरूप्यकाणि यावत् अभवत्।

कम्पनीयाः वर्षपूर्वस्य अवधिमध्ये १३२.३१ कोटिरूप्यकाणां समेकितशुद्धलाभः प्राप्तः आसीत् ।

जनवरी-मार्च-मासस्य अवधिषु समेकित-आयः ५८५.२ कोटिरूप्यकाणि यावत् न्यूनीभूता, यत् वर्षपूर्वस्य अवधिमध्ये ६११.३७ कोटिरूप्यकाणि यावत् आसीत् ।

हिन्दुस्तान् कॉपर इत्यनेन विज्ञप्तौ उक्तं यत्, "कम्पनी मार्च २०२४ तमे वर्षे समाप्तस्य त्रैमासिकस्य करपूर्वं १८३.२९ कोटिरूप्यकाणां लाभं प्राप्तवती, यत् तत्कालपूर्वत्रिमासे १२३ प्रतिशतं अधिकम् अस्ति।

"मण्डलेन २०२३-२०२४ तमवर्षस्य कृते पैट् इत्यस्य ३०.११ प्रतिशतं लाभांशस्य अनुशंसा कृता अस्मिन् खाते कम्पनीयाः भागधारकाय ८८.९७ कोटिरूप्यकाणि इति अनुमानितम् अस्ति" इति तया उक्तम्।