हालैण्ड् इत्यनेन द्वौ हैट्रिकौ सहितं चतुर्षु मेलनेषु नव गोलानि कृत्वा ऋतुस्य आरम्भः उच्चैः कृतः अस्ति । नॉर्वेदेशस्य अयं स्ट्राइकरः सर्वेषु स्पर्धासु सिटी-क्लबस्य कृते १०३-क्रीडासु ९९ गोलानि कृतवान् ।

आर्सेनल-क्लबस्य मध्यक्षेत्रस्य खिलाडी जोर्गिन्होः त्रीणि विजयानि, सममूल्यता च कृत्वा स्वस्य अभियानस्य आरम्भं कृत्वा हालैण्ड्-धमकीं निवारयितुं स्वसमूहे विश्वासं प्रकटितवान् । गनर्स्-क्लबः सिटी-दलस्य पृष्ठतः अस्ति, केवलं द्वौ अंकौ पृथक् कृत्वा । सप्ताहान्ते भवितुं शक्नुवन्तः संघर्षेण तेभ्यः सिटी इत्यस्य शीर्षस्थानात् पतनस्य अवसरः भविष्यति।

“एर्लिंग् पुनः स्कोरं करोति... अस्मान् हसितुं आरब्धम् अस्ति। वयं पश्यामः यतोहि वयं सर्वाणि क्रीडाः पश्यामः प्रीमियरलीगं च प्रेम्णा पश्यामः। वयं (City) अपि पश्यामः, यत् सामान्यम् अस्ति। अस्माकं शिरसि न प्राप्नोति । अस्माभिः अस्मासु ध्यानं दातव्यं तदेव वयं कर्तुं प्रयत्नशीलाः स्मः” इति जोर्गिन्हो अवदत्।

मध्यक्षेत्रस्य खिलाडी टोटनह्याम हॉटस्पर् विरुद्धं आर्सेनलस्य ग्रिट् इत्यस्य प्रशंसाम् अकरोत्, कप्तानः मार्टिन् ओडेगार्ड्, डेक्लान् राइस इत्यादीनां प्रमुखानां खिलाडयः त्यक्त्वा अपि १-० विजयं प्राप्तवान्।

"भवन्तः परस्परं अधिकं ज्ञायन्ते... सर्वे उन्नतिं कर्तुम् इच्छन्ति तथा च दलस्य कृते उत्तमं इच्छन्ति। यदा भवन्तः दलं प्रथमस्थाने स्थापयन्ति तदा अहं मन्ये केवलं सद्विषयाणि भवितुम् अर्हन्ति। भवन्तः यत् कुर्वन्ति तस्मिन् विश्वासं कुर्वन्तु। अहं मन्ये वयं स्मः सम्यक् मार्गे" इति सः अवदत्।

गतसीजनस्य द्वितीयस्थानं प्राप्तः आर्सेनलः गृहे १-० इति स्कोरेन विजयं प्राप्तवान्, उपाधिधारकस्य सिटी इत्यस्य विरुद्धं विदेशे मेलने गोलरहितं सममूल्यं च कृतवान् ।