चण्डीगढः, हरियाणानगरस्य हिसारस्य कारविक्रेतुः बहिः त्रयः अज्ञाताः जनाः गोलीकाण्डं कृत्वा तस्य स्वामिना ५ कोटिरूप्यकाणां आग्रहं कृतवन्तः इति सोमवासरे पुलिसैः उक्तम्।

अपराह्णे घटितस्य घटनायाः एकः भिडियो सामाजिकमाध्यमेषु प्रकाशितः यस्मिन् त्रयः मुखं आच्छादितौ शोरूमतः निर्गच्छन्तौ दृश्यन्ते।

पुलिसस्य मते दुष्टाः मोटरसाइकिलेन आगत्य हिसारनगरे विक्रेतागृहे प्रविष्टाः। ते स्वामिनः ५ कोटिरूप्यकाणां आग्रहं कृत्वा एकं नोटं त्यक्त्वा गमनात् पूर्वं शोरूमस्य बहिः वायुतले गोलिकाप्रहारं कृतवन्तः इति पुलिसैः उक्तम्।

हिसारपुलिसस्य निरीक्षकः रिसालसिंहः दूरभाषेण अवदत् यत् अज्ञातपुरुषाणां अपराधिकदलस्य भागः इति शङ्का अस्ति।

सः अवदत् यत् अभियुक्तः अपि कर्मचारिभ्यः अवदत् यत् शोरूमस्य स्वामिनं धनस्य व्यवस्थां कर्तुं पृच्छन्तु।

अस्मिन् विषये अन्वेषणं क्रियते इति सः अवदत्।

२०२३ तमस्य वर्षस्य मे-मासे हिसार-नगरस्य एकस्य लोकप्रियस्य भोजनालयस्य स्वामिनः १० कोटिरूप्यकाणां आग्रहं कृत्वा त्रयः आरोपिणः पुलिसैः गृहीताः ।

तस्मिन् अपि एकः अभियुक्तः काउण्टरे धनं याचयन् कागदं स्थापयित्वा स्वामिने द्वयोः दिवसयोः अन्तः दातुं न शक्नोति चेत् भयंकरः परिणामः भविष्यति इति तर्जितवान् आसीत्

अभियुक्ताः तस्मात् स्थानात् पलायिताः आसन्, अनन्तरं राजस्थानात् गृहीताः आसन्। काङ्ग्रेसस्य सिरसा सांसद कुमारी सेल्जा इत्यनेन अस्य घटनायाः विषये सत्ताधारी भाजपायाः उपरि आघातः कृतः।

भाजपासर्वकारे अपराधिनः निर्भयाः, जनसमूहः असुरक्षितः च भवति । एते भाजपायाः 'अच्छे दीन' सन्ति वा ? सेल्जा हिन्दीभाषायां X इत्यत्र पोस्ट् कृतवान् ।

सा अवदत् यत् राज्ये काङ्ग्रेससर्वकारस्य निर्माणानन्तरं हरियाणादेशस्य कानूनव्यवस्थायाः स्थितिः सुदृढा भविष्यति, एतादृशानां अपराधिनां विरुद्धं कठोरकार्याणि क्रियन्ते इति सा अवदत्।