नुह (हरियाना), लॉरेन्स बिश्नोई-रोहितगोदारा-समूहस्य द्वौ तीक्ष्णशूटरौ पुलिसैः सह संक्षिप्तसङ्घर्षस्य अनन्तरं गृहीतौ यस्मिन् तेषां पादौ गोलानां चोटः अभवत् इति अधिकारिणः मंगलवासरे अवदन्।

अभियुक्ताः -- दिल्लीनगरस्य नजफगढस्य समीपे बाडुसरायनगरस्य निवासी रविकुमारः (३०) तथा गुरुग्रामस्य महावीरपुराकालोनीनगरस्य विशालः उर्फ ​​कालुः (२७) च -- प्रतिकारात्मकगोलीकाण्डे घातिताः इति पुलिसेन उक्तम्।

अभियुक्तैः प्रहारितानां गोलिकासु एकः सुनिरीक्षकः राकेशकुमारः धारितस्य गोलीप्रूफजैकेटस्य उपरि आघातं कृतवान् अपरः च दिल्लीपुलिसस्य विशेषप्रकोष्ठस्य प्रतिगुप्तचरदलस्य निरीक्षकस्य मञ्जीतजगलनस्य जैकेटं प्रहारितवान् इति ते अवदन्, addin यत् एतयोः युगलयोः १० गोलानि प्रहारितानि तेषु ।

पुलिसेन उक्तं यत् हरियाणापुलिसस्य विशेषतस्फोर्सस्य (एसटीएफ) संयुक्तदलेन, प्रतिगुप्तचरदलस्य, नुहपुलिसस्य अपराध अन्वेषणसंस्थायाः च संयुक्तदलेन अभियुक्तौ गृहीतौ।

तेषां कब्जे ३२ बोर् युक्तौ अवैधदेशनिर्मितौ पिस्तौलौ, त्रीणि कारतूसानि च बरामदौ इति पुलिसैः उक्तम्।

फरवरीमासे रोहतक्-नगरे गुरुग्राम-व्यापारिणः सचिन-उर्फ गोडा-इत्यस्य हत्याप्रकरणे अपि अभियुक्तौ वांछितौ आस्ताम् इति ते अवदन्।

पुलिसस्य अनुसारं तेषां सूचना प्राप्ता आसीत् यत् रविः विशालः च नुहमण्डलक्षेत्रे दृष्टौ।

तदनन्तरं एकं दलं निर्मितम् अभवत् तथा च सोमवासरे रात्रौ १० वादनस्य समीपे सदरस्य पल्लाग्रामस्य समीपे पर्वतीयक्षेत्रे संक्षिप्तरूपेण गोलीकाण्डस्य आदानप्रदानस्य अनन्तरं एतयोः द्वयोः गृहीतत्वं जातम् इति नुह पुलिसेन उक्तम्।

"अभियुक्तानां विरुद्धं सदर, नुहपुलिसस्थाने आईपी एण्ड् आर्म्स् एक्ट् इत्यस्य प्रासंगिकधाराणाम् अन्तर्गतं प्राथमिकी पंजीकृता अस्ति। अभियुक्तविशालस्य विरुद्धं हत्या, डकैती तथा आर्म्स् एक्ट् इत्यस्य अन्तर्गतं प्रायः नव प्रकरणाः पञ्जीकृताः सन्ति तथा च हत्यासहिताः त्रयः प्रकरणाः, विरुद्धं पंजीकृताः सन्ति आरोपितवान् रवि" इति वरिष्ठः पुलिसकार्यालयः अवदत्।

उभौ अभियुक्तौ नुह-नगरस्य नलहार-नगरस्य मेडिकल-महाविद्यालये चिकित्सां कुर्वन्तौ स्तः इति पुलिसैः उक्तम्।