चण्डीगढस्य हरियाणानगरस्य नगरदेशनियोजनमन्त्री जे पी दलालः मंगलवासरे घोषितवान् यत् राज्यसर्वकारेण राज्ये स्टिल्ट्-प्लस् चतुःतलस्य (एस+४) निर्माणस्य अनुमतिः दत्ता।

एषा अनुमतिः कतिपयैः शर्तैः सह पुरातन-उपनिवेशेषु विस्तारिता अस्ति । सर्वकारस्य एषः निर्णयः सामान्यजनस्य महत्त्वपूर्णं लाभं प्राप्स्यति इति सः अवदत्।

एस+४ निर्माणस्य अनुमतिः कालोनी/क्षेत्रेषु आवासीयभूखण्डानां कृते कस्यापि शर्तस्य विना प्रदत्ता भविष्यति यत्र प्रति भूखण्डे चत्वारि आवास-एककानि सह विन्यासयोजना अनुमोदिताः सन्ति इति आधिकारिकवक्तव्ये उक्तम्।

तदतिरिक्तं पूर्वमेव अनुज्ञापत्रं प्राप्तेषु दीनदयाल उपाध्यायजन आवासयोजना उपनिवेशेषु, यत्र प्रतिप्लॉट् चतुर्णां आवास-इकायानां कृते सेवायोजना अनुमोदिता/संशोधिता भवति, तत्र S+4 निर्माणस्य अनुमतिः अपि प्रदत्ता भविष्यति।

उल्लेखनीयं यत् एकवर्षात् अधिकस्य प्रतिबन्धस्य अनन्तरं स्टिल्ट्-प्लस्-चतुर्तलसम्बद्धः नूतनः निर्णयः विशेषज्ञसमितेः अनुशंसानाम् आधारेण भवति आवासीयभूखण्डेषु चतुर्स्तरीयप्लस् स्टिल्ट् हाउस् इत्यस्य नीतिः १६ मासाः पूर्वं स्थगितवती आसीत् ।

गतवर्षे हरियाणाशेहरीविकासप्राधिकरणस्य (HSVP) क्षेत्रेषु स्टिल्टपार्किङ्गयुक्तानां चतुर्महलानां गृहाणां निर्माणस्य अनुमतिः दत्ता इति सर्वकारेण विधानसभां सूचितम्। परन्तु काश्चन शिकायतां प्राप्तवन्तः तदनन्तरं सर्वकारेण अस्य विषयस्य अवलोकनार्थं समितिः निर्मितवती।

दलालः अवदत् यत् यत्र उपनिवेशाः क्षेत्राणि च प्रति भूखण्डे त्रीणि आवास-एककानि कृत्वा विन्यास-योजना अनुमोदिताः सन्ति, तत्र १० मीटर् अथवा ततः अधिक-विस्तृतमार्गात् प्रवेशं प्राप्य आवासीय-भूखण्डानां कृते कतिपयैः शर्तैः सह एस+४-निर्माणस्य अनुमतिः भविष्यति।

एतादृशेषु उपनिवेशेषु यदि कश्चन व्यक्तिः S+4 इत्यस्य निर्माणं कर्तुम् इच्छति तर्हि सर्वेषां समीपस्थैः भूखण्डस्वामिभिः सह परस्परसहमतिसम्झौतेः प्रस्तुतीकरणं आवश्यकं भवति, येषां कृते पूर्वमेव S+4 अनुमोदनं वा 1.8 मीटर् (सर्वतलयोः) पार्श्वविघातं वा प्राप्तं भवति, येषां परिपालनं क्रियते समीपस्थ भूखण्ड।

परन्तु यदि समीपस्थाः भूखण्डस्वामिनः S+4 निर्माणाय सहमतिम् न ददति तर्हि भविष्ये ते स्वयमेव S+4 निर्माणार्थं अयोग्याः भविष्यन्ति इति सर्वकारेण प्रावधानं कृतम् अस्ति।

दलालः स्पष्टीकरोति यत् यदि कस्यचित् भूखण्डस्य पूर्वमेव त्रितलस्य तहखाने च अनुमतिः अस्ति तथा च अधुना S+4 निर्माणस्य अनुमतिः अस्ति तर्हि तहखाने निर्माणं सामान्यभित्तिषु भारस्य च अनुमतिः न भविष्यति।

परन्तु एतादृशेषु सति तहखाने निर्माणं सामान्यभित्तिषु भारस्य च अनुमतिः समीपस्थानां भूखण्डस्वामिनः परस्परं सहमतिः भविष्यति ।

अपि च, यदि भवनयोजनायाः अनुमोदनार्थं निर्माणार्थं च आवासीयभूखण्डानां सम्पूर्णपङ्क्तिः एकदा एव निर्मितं भवति तर्हि साधारणभित्तिनिर्माणस्य अनुमतिः प्रदत्ता भविष्यति। कस्मिन् अपि सन्दर्भे १० मीटर् तः न्यूनविस्तारेषु २५० वर्गमीटर् क्षेत्रे च भूखण्डेषु तहखानानिर्माणस्य अनुमतिः न भविष्यति इति सः अवदत्।

सः अवदत् यत् विभिन्नैः एजेन्सीभिः एस+४ अनुमोदनस्य स्थाने ११७८.९५ कोटिरूप्यकाणि एकत्रितानि सन्ति, यत्र नगरदेशनियोजनविभागेन ६८९.८ कोटिरूप्यकाणि सन्ति।

एतस्याः राशियाः उपयोगः सर्वेषु क्षेत्रेषु/उपनिवेशेषु आधारभूतसंरचनायाः वर्धनार्थं भविष्यति इति सः अवदत्।

सः अवदत् यत् विभागः एस+४ विषयेषु सम्बद्धानां विषयाणां निवारणाय तथा च समये समये एस+४ तलसम्बद्धानां अनुमतिनां सहितं विविधानां सूचनानां सार्वजनिकीकरणाय पोर्टल् स्थापयिष्यति।

सः उक्तवान् यत् स्टिल्टक्षेत्रस्य आच्छादनस्य प्रथां निवारयितुं भविष्ये भवनयोजनानां अनुमोदनसमये वा कब्जाप्रमाणपत्रं प्रदातुं वा एतादृशी शर्तं स्थापितं भविष्यति यत् यदि स्टिल्टक्षेत्रं पूर्णतया वा आंशिकरूपेण वा आच्छादितं भवति तर्हि भवनयोजनायाः अनुमोदनं वा कब्जाप्रमाणपत्रं वा भविष्यति निवृत्तः इति गण्यते।