पूर्वं एषा सीमा ५ लक्षरूप्यकाणि आसीत् ।

मुख्यमन्त्री एतदपि घोषितवान् यत् सरपञ्चाः अधुना ग्रामपञ्चायतकार्यार्थं स्वकारस्य टैक्सीया वा उपयोगं कुर्वन्तः प्रतिकिलोमीटर् १६ रुप्यकाणां दरेन यात्राव्ययस्य दावान् कर्तुं शक्नुवन्ति। यात्रा-महत्त-भत्तेः दावान् कर्तुं विधेयकं अधुना बीडीपीओ-स्तरस्य अनुमोदनं भविष्यति।

मृदापूरणस्य व्ययस्य विषये ग्रामपञ्चायतानां सम्मुखीभूतं विषयं सम्बोधयन् मुख्यमन्त्री उक्तवान् यत् एकदा ग्रामपञ्चायतः मृदापूरणार्थं संकल्पं पारितं कृत्वा प्रेषयति तदा व्ययः कार्यानुमानस्य अन्तः समाविष्टः भविष्यति।

पूर्वं मृदापूरणस्य व्ययः कार्यानुमानस्य मध्ये न समाविष्टः आसीत्, अतः पूरणकार्यं मनरेगाद्वारा वा ग्रामस्य स्वव्ययेन वा कर्तव्यम् आसीत्

कतिपयान् मासान् यावत् कनिष्ठ-इञ्जिनीयराः अनुमानं न सज्जयन्ति इति विषयं सम्बोधयितुं मुख्यमन्त्री घोषितवान् यत् एकदा सरपञ्चः पंचायतेन कस्यापि विकासकार्यस्य कृते पारितं संकल्पं स्वस्य पोर्टले अपलोड् करोति तदा कनिष्ठ-इञ्जिनीयरेन अनुमानं सज्जीकृत्य अन्तः अपलोड् कर्तव्यं भविष्यति १० दिवसाः ।

अस्य उपायस्य उद्देश्यं विकासकार्यस्य गतिं त्वरितुं भवति ।

न्यायालयस्य प्रकरणं नियन्त्रयन्तः वकिलानां निर्धारितशुल्कवृद्धेः घोषणां कुर्वन् मुख्यमन्त्री अवदत् यत् मण्डले अथवा उपविभागस्तरस्य शुल्कं ११०० रुप्यकात् ५५०० रुप्यकाणि यावत् वर्धयिष्यते, उच्चन्यायालये सर्वोच्चन्यायालये च प्रकरणानाम् कृते शुल्कं वर्धयिष्यते ५,५०० रुप्यकात् ३३,००० रुप्यकाणि यावत् वर्धितम् ।

सीएम सैनी इत्यनेन ग्रामपञ्चायतैः आयोजितानां कार्यक्रमानां कृते पंचायतकोषस्य व्ययसीमायां वृद्धिः अपि घोषिता। स्वातन्त्र्यदिवसस्य गणतन्त्रदिवसस्य च आयोजनानां, तथैव कस्यचित् विशेषाधिकारिणः मन्त्रिणः वा भ्रमणार्थं आयोजितानां कार्यक्रमानां सीमा ३,००० रुप्यकात् ३०,००० रुप्यकाणि यावत् वर्धिता भविष्यति।

ग्रामीणेषु नगरेषु च सफाइ करमचारिणां मासिकमानसदस्य सहस्ररूप्यकाणां वृद्धिः अपि सः घोषितवान्।