सिरसा (हरियाणा) [भारत], भाजपानेता अशोकतनवारः रविवासरे आगामिनि हरियाणाविधानसभानिर्वाचनेषु विजयं प्राप्तुं आत्मविश्वासं प्रकटयन् उक्तवान् यत् पार्टी तृतीयवारं यावत् नायबसिंहसैनी इत्यस्य नेतृत्वे राज्ये सर्वकारं निर्मातुं सज्जा अस्ति।

"कालः हरियाणाभाजपा कार्यकारिणीसमित्याः चण्डीगढे विस्तृतसमागमः अभवत्। लोकसभानिर्वाचनं अधुना एव समाप्तम् अस्ति तथा च अस्माकं कृते पीएम मोदी इत्यस्य ऐतिहासिकः तृतीयः कार्यकालः अस्ति यस्मिन् कृषकऋणमाफी इत्यादीनि कार्याणि पूर्वमेव प्रचलन्ति। दलस्य गठनाय सज्जा अस्ति।" नायबसिंहसैनी इत्यस्य नेतृत्वे हरियाणादेशे तृतीयवारं क्रमशः सर्वकारः” इति तनवरः अवदत्।

केन्द्रीयगृहमन्त्री अमितशाहः शनिवासरे निर्विवादरूपेण घोषितवान् यत् आगामिनि हरियाणाविधानसभानिर्वाचने भाजपा कस्यापि दलेन सह गठबन्धनं न करिष्यति।

शाहः अवदत् यत् वयं केनापि सह गमिष्यामः अथवा कस्यचित् समर्थनं गृह्णीमः इति भवतः मनसि एतत् संशयं दूरं कुरुत, अपितु वयं निरपेक्षबहुमतेन भाजपासर्वकारस्य निर्माणं करिष्यामः।

X विषये गृहमन्त्री एकस्मिन् पोस्ट् मध्ये अवदत् यत् विगतदशवर्षेषु हरियाणादेशे कृषकाणां अन्येषां च कल्याणस्य विकासस्य च नूतनयुगं दृष्टम्।

"अद्य पञ्चकुला (हरियाणा)-नगरे भाजपा-कार्यकारी-समागमे अहं हरियाणा-देशस्य ऊर्जावानैः कार्यकर्तृभिः सह संवादं कृतवान् । विगत-दशवर्षेषु हरियाणा-देशे कृषकाणां, निर्धनानाम्, वंचितानाम्, पिछड़ानां च जनानां कल्याणस्य विकासस्य च नूतनयुगं दृष्टम्, यत्... कटौतीनां, आयोगानां, भ्रष्टाचारस्य च शासनम्" इति सः अवदत्।

"प्रधानमन्त्री नरेन्द्र मोदी जी इत्यस्य नेतृत्वे हरियाणा भाजपा इत्यस्य कार्यकर्तारः द्वारे द्वारे गत्वा व्यापकं जनसंपर्क-अभियानं कर्तुं दृढनिश्चयाः सन्ति येन अस्मिन् समये भाजपा द्वितीयतृतीयाधिकमतेन राज्यं जितुम्। अमित शाह इत्यनेन अपि उक्तम्।

२०१९ तमस्य वर्षस्य विधानसभानिर्वाचने ९० सीटानां मध्ये भाजपा ४० सीटानि, काङ्ग्रेसेन ३१ सीटानि, जन्नयकजनता पार्टी (जेजेपी) १० सीटानि प्राप्तवान् ।

भाजपा भाजपा सह गठबन्धनं कृत्वा सर्वकारं निर्मान्ति।

२०१४ तमे वर्षे भाजपा ४७ आसनानि प्राप्तवान् आसीत्, काङ्ग्रेसपक्षः १५ आसनेषु विजयं प्राप्तवान् ।