लॉस एन्जल्स, "Euphoria" तारा हन्टर शेफरः अमेजनस्य आगामिश्रृङ्खलायां आस्करविजेता Michelle Yeoh इत्यनेन सह दृश्यते, यत् “Blade Runner" इति मताधिकारे स्थापितं भवति।

"ब्लेड रनर २०९९" इति शीर्षकेण अयं शो १९८२ तमे वर्षे हैरिसन फोर्डस्य क्लासिकस्य "ब्लेड रनर" इत्यस्य, तस्य २०१७ तमे वर्षे अनुवर्तनस्य "ब्लेड रनर २०४९" इत्यस्य च उत्तरकथारूपेण कार्यं करिष्यति, यस्मिन् हॉलीवुड्-दिग्गजः रायन् गोस्लिंग् इत्यनेन सह अभिनयम् अकरोत्

यद्यपि श्रृङ्खलायाः कथानकविवरणं लपेटे एव स्थापितं तथापि येओहः स्वजीवनस्य अन्त्यस्य समीपे प्रतिरूपकस्य ओल्वेन् नामकस्य पात्रस्य भूमिकां निबन्धयिष्यति इति मनोरञ्जनवार्तापत्रिकायाः ​​वेरायटी इत्यस्य सूचना अस्ति

सिल्का लुईसा "ब्लेड रनर २०९९" इत्यस्मिन् शोरनररूपेण कार्यकारीनिर्मातृरूपेण च कार्यं कुर्वती अस्ति, यत् प्राइम विडियो इत्यत्र प्रदर्शितं भविष्यति ।

"ब्लेड रनर" इत्यस्य निर्देशकः रिड्ले स्कॉट् अपि एण्ड्रयू कोसोवे, ब्रोडरिक जॉन्सन्, डेविड् डब्ल्यू जुकर, क्लेटन क्रूगर, टॉम स्पेजिआली, रिचर्ड शार्की, माइकल ग्रीन, सिन्थिया यॉर्किन्, फ्रैङ्क् जियुस्ट्रा, इसा डिक् हैकेट् च इत्येतयोः सह कार्यकारी निर्माणं करिष्यति

"शोगुन्" इत्यस्य जोनाथन् वैन् तुलेकेन् श्रृङ्खलायाः प्रथमयोः प्रकरणयोः निर्देशनं करिष्यति ।

शेफर् एच् बी ओ किशोरनाटकश्रृङ्खलायां "यूफोरिया" इत्यस्मिन् जुल्स् वॉन् इत्यस्य भूमिकां स्वीकृतवती, सद्यः एव "द हङ्गर् गेम्स्: द बैलेड् आफ् सोङ्गबर्ड्स् एण्ड् स्नेक्स्" इत्यस्मिन् दृष्टा

ततः परं "मदर मेरी" इत्यस्मिन् एन् हैथवे, माइकेला कोल् इत्येतयोः सह सा अभिनयं करिष्यति ।