बार्बाडोस् [वेस्ट् इन्डीज], आस्ट्रेलियादेशस्य कृते कन्दुकेन सह अपरं मैच-विजेतृप्रदर्शनं उत्पादयित्वा, स्पिनरः एडम् ज़म्पा वादतः प्रचलतः टी-२० विश्वकपस्य सर्वोत्तम-कप-ग्रहणस्य सम्भावनायाः गमनस्य विषये उद्घाटितवान्

केन्सिङ्गटन-ओवल-स्थले इङ्ग्लैण्ड्-विरुद्धे आस्ट्रेलिया-देशस्य सङ्घर्षे जाम्पा-क्लबस्य कृते एकं स्तब्धं पूर्णं कर्तुं अवसरः प्राप्तः । परन्तु कन्दुकः तस्य हस्ते न लसत्, प्रतियोगितायाः इतिहासे एकं उत्तमं पक्वं ग्रहीतुं तस्य अवसरं अपहृतवान् ।

१९ तमे ओवरे आस्ट्रेलिया-देशः आरामदायकविजयस्य मार्गे आसीत् । पैट् कमिन्स् इत्यस्मै त्रिविकेट्-हॉल-सम्पन्नं कर्तुं अवसरः प्राप्तः, ततः ज़म्पा-इत्यनेन तत् प्रायः तस्मै समर्पितं ।

हैरी ब्रूक् पूर्णं स्विंग् कृतवान्, ज़म्पा पूर्णदीर्घतां गोतां कृत्वा एकेन हस्तेन कन्दुकं ग्रहीतुं समर्थः अभवत् । परन्तु तस्य अवरोहणेन तस्य नियन्त्रणं नष्टं जातम् येन कन्दुकं तस्य हस्तात् बहिः उत्पद्यते स्म ।

"न, अहं न जानामि तत्र किं जातम्। अहं तत् कुत्रापि न उद्धृतवान् इव अनुभूतवान्, तत् च अटत्। एकं सेकण्डं यावत् अभवत्, ततः, अहं न जानामि, अहं मन्ये स्वेदः भूमौ च आघातः .आम्, मया अनुभूतं यत् तत् उत्तमं स्यात् इति।

प्रतियोगितायाः इतिहासे उत्तमं कुलम् स्थापयित्वा इङ्ग्लैण्ड्-देशः प्रतिकारं कृतवान् यत्र कप्तानः जोस् बटलर्, ओपनरः फिल् साल्ट् च आरोपस्य नेतृत्वं कृतवन्तः ।

स्वस्य वर्तनेन क्रीडायाः वर्णं परिवर्तयितुं पूर्वं ज़म्पा स्वीकृतवान् यत् यदा युगलं सर्वाणि बन्दूकानि प्रज्वलितवन्तः तदा आस्ट्रेलियादेशः पम्पस्य अधः आसीत् ।

"अहं न जानामि, अहं प्रयतन्ते मम भूमिकां च निर्वहति, अहं प्रयतन्ते तथा च वास्तवतः क्रीडां परिवर्तयितुं स्वं स्थापयितुम् इच्छामि। वयं कन्दुकेन सह पूर्वमेव पम्पस्य अधः आसन्, ते १० मध्ये गच्छन्ति स्म" इति ज़म्पा अवदत्।

सप्तमे ओवरे ७३ रनस्य स्थापनं कृत्वा आस्ट्रेलियादेशस्य उपरि दबावं सञ्चितवान् । ज़म्पा इत्यस्मै कन्दुकं समर्पितं यस्मिन् परिस्थितौ सः भवितुं प्रीयते।धूर्तः स्पिनरः निराशं न कृतवान्, प्रथमद्वये ओवरे उद्घाटनयुगलं अपसारितवान्।

"अहं स्कोरबोर्डं दृष्ट्वा अगच्छम्, ठीकम्, उत्तिष्ठितुं समयः अस्ति। अतः, अहं ताः परिस्थितयः सर्वथा प्रेम करोमि। वयं बहु क्रिकेट् क्रीडामः यत्र भवन्तः तादृशं न अनुभवन्ति। विश्वकपः एव अस्ति यत् भवन्तः यस्य कृते क्रीडन्ति च तेषु पदस्थानेषु भवतु - एतेन अहं गच्छामि" इति ज़म्पा अजोडत् ।

चतुर्षु ओवरेषु २/२८ इति आकङ्क्षैः जाम्पा समाप्तवान् । तस्य वर्तनेन आस्ट्रेलिया-देशस्य पक्षे ज्वाराः परिवर्तिताः यतः ते इङ्ग्लैण्ड्-देशस्य १६५/६ इति स्कोरेन प्रतिबन्धं कृत्वा ३६-रन-विजयं मुद्रितवन्तः ।