सा बेङ्गलूरुनगरे त्रयेषु एकदिवसीयक्रीडासु ३४३ धावनाङ्कान् सञ्चितवती अस्ति, येषु भारतं विजयं प्राप्तवान्, अपि च श्रृङ्खलायाः खिलाडी इति पुरस्कारं प्राप्तवान् । चेन्नैनगरे एकवारं टेस्ट्-क्रीडायाः एकमात्रे पारीयां स्मृतिः विलक्षणं १४९ रनस्य स्कोरं कृतवती, यस्मिन् भारते दशविकेट्-अङ्कैः विजयः प्राप्तः ।

"भवतः शस्त्रागारे अधिकानि शॉट् भवन्ति चेत् लाभप्रदं भवति, विशेषतः यतः ऋजुबल्लेन क्षेत्रस्य सर्वेषु प्रदेशेषु प्रवेशं कर्तुं शक्यते। तथापि अधिकानि शॉट् योजयितुं मया विचारः कृतः। स्वीप्, रिवर्स-स्वीप्, लैप् शॉट् च अद्यापि कार्याणि प्रचलन्ति। अहम् अद्यापि रिवर्स स्वीप्स् इत्यनेन पूर्णतया सहजः नास्मि, परन्तु शीघ्रमेव भवितुं मम लक्ष्यं वर्तते" इति स्मृतिः जियोसिनेमा इत्यस्य 'इन् द नेट्स्' इति कार्यक्रमे अवदत्।

स्मृतिः स्वस्य सुरुचिपूर्णकवरड्राइव्-इत्यस्य कीलकं स्थापयितुं आवश्यकस्य बल्लेबाजी-मुद्रायाः मौलिक-विषयेषु अपि बलं दत्तवती । "एकः बल्लेबाजः इति नाम्ना स्थिरः आधारः अत्यावश्यकः, भवान् दक्षिणहस्तः वा वामहस्तः वा। मम कृते मम पादयोः मध्ये दूरं मम स्कन्धविस्तारेण सह सङ्गतं भवेत्, येन मम शिरः केन्द्रे एव तिष्ठति।

"अतिरिक्तं अहं हस्तान् निकटं स्थापयितुं ध्यानं ददामि। नूतनकन्दुकस्य सम्मुखं उद्घाटकः इति नाम्ना यदि मम बल्लेबाजी भ्रमति तर्हि मम शिरः पतति। एषः सिद्धान्तः सर्वेषु शॉट्-मध्ये प्रवर्तते, न केवलं कवर-ड्राइव्-मध्ये।

स्मृतिः क्रिकेट्-क्रीडकत्वेन सदैव निरन्तरं सुधारस्य आवश्यकता वर्तते इति वदन् हस्ताक्षरं कृतवती । "कोऽपि क्रिकेट्-क्रीडकः शतप्रतिशतम् पूर्णः इति दावान् कर्तुं न शक्नोति। वृद्धेः स्थानं सर्वदा भवति, तथा च सर्वं समीचीन-चिन्तनस्य विषये एव भवति। भवतः असंख्यानि शॉट्-आदयः भवितुम् अर्हन्ति, परन्तु समीचीन-मानसिक-दृष्टिकोणं विना सफलता दुर्लभा एव तिष्ठति।