स्वप्ना सुरेशः तस्याः वकिलः च कन्नूरमण्डलस्य तालीपराम्बा इत्यत्र निम्नन्यायालये उपस्थिताः भूत्वा भाकपा-राज्यसचिवः एम.वी.गोविन्दनेन दाखिले मानहानि-मुकदमे जमानतं प्राप्तवन्तौ।

जमानतप्राप्तेः शीघ्रमेव तस्याः वकिलः अवदत् यत् ते इच्छन्ति यत् सीएम विजयनः तस्य पुत्री च गोविन्दनः यत् आतङ्कं दर्शयति तत् दर्शयतु इति।

“विजयं तस्य पुत्री च यत् प्रकाशनं कृतवती तस्य विरुद्धं मानहानिप्रकरणं दातुं वयं आह्वानं कुर्मः। वयं कामयामः यत् तौ द्वौ अपि गोविन्दनः यत् आतङ्कं दर्शयतु इति” इति सुरेशस्य वकीलः अवदत् ।

गोविन्दनः सुरेशस्य विरुद्धं मानहानिप्रकरणं कृतवती यतः सा सार्वजनिकरूपेण उक्तवती यत् विजेशपिल्लई नामकः व्यक्तिः गतवर्षे बेङ्गलूरुनगरे तया सह मिलित्वा धमकीम् अयच्छत्।

सा आरोपितवती यत् विजेशपिल्लई इत्यनेन उक्तं यत् मुख्यमन्त्री पिनारायी विजयनस्य तस्य परिवारस्य च विरुद्धं आरोपाः न निवृत्ताः चेत् गोविन्दनः तां समाप्तं करिष्यामि इति धमकीम् अयच्छत्।

सुरेशः दावान् अकरोत् यत् विजेशपिल्लई तस्याः कृते अवदत् यत् गोविन्दनः इच्छति यत् सा ३० कोटिरूप्यकाणि स्वीकुर्यात्, यदि सा मलेशियादेशं गच्छति तर्हि तस्याः कृते सर्वा साहाय्यं प्रदत्तवान्।

गोविन्दनः तां कानूनानुसारं गृहीत्वा मानहानि-मुकदमे क्षतिपूर्तिरूपेण एककोटिरूप्यकाणि याचितवान् आसीत् ।

“तदा मया यत् उक्तं तत् सर्वं पार्श्वे तिष्ठामि” इति गुरुवासरे सुरेशः प्रतिपादितवान्, तस्याः वकिलः च अवदत् यत् ते गोविन्दनं सिविलप्रकरणं दातुं चुनौतीं ददति।

२०२० तमे वर्षे सुवर्णतस्करीप्रकरणे सुरेशः वार्तायां आसीत् ।

तस्याः गृहीतस्य कारणेन वरिष्ठः आईएएस-अधिकारी, सीएम विजयस्य प्रधानसचिवः च एम शिवसंकरः गृहीतः आसीत् ।

तदा सुरेशः विजयनः मुद्रासुवर्णस्य तस्करीयां प्रवृत्तः इति आरोपं कृत्वा सीएम-पुत्रीं च तस्याः विरुद्धं मानहानि-प्रकरणं दातुं चुनौतीं दत्तवान् आसीत्