वी.एम.पी.एल

नवीदिल्ली [भारत], जून २५ : पलाश तायलस्य अभूतपूर्वं नवीनं पुस्तकं "स्थायिभारं: २०७५ प्रति: १५० नील-हरिद्रनगरेषु सामञ्जस्यपूर्णजीवनस्य मार्गचित्रम्" इति भारतस्य स्थायि-समृद्ध-भविष्यस्य प्रक्षेपवक्रं पुनः परिभाषितुं सज्जम् अस्ति। अस्मिन् दूरदर्शी कार्ये तायलः अनुभवी वैश्विकरणनीतिविशेषज्ञः उद्यमी च भारतस्य आगामिषु ५० वर्षेषु विश्वस्य प्रथमा स्थायि महाशक्तिरूपेण विकासाय अभिनवं व्यापकं च मार्गचित्रं प्रददाति।

"स्थायि भारत" केवलं पुस्तकं न भवति; परिवर्तनस्य घोषणापत्रम् अस्ति, यत्र भारतस्य राष्ट्रियलक्ष्याणां हृदये स्थायित्वं स्थापयति इति रणनीत्याः सावधानीपूर्वकं विवरणं दत्तम् अस्ति । तयलस्य प्रस्तावस्य मूलं १३०-१५० समानानां उच्चैः, मिश्रित-उपयोग-नील-हरित-नगरानां विकासः अस्ति । एतानि नगराणि भारतस्य स्थायिरूपान्तरणस्य आधारशिलारूपेण कार्यं करिष्यन्ति, येन बृहत्प्रमाणेन प्राकृतिककृषिः, सघनवनानि, जलनिकायानां विस्तृतजालं च सक्षमं भविष्यति अस्मिन् महत्त्वाकांक्षिणी योजनायां स्थायिकृष्यै समर्पितं प्रायः १० कोटि हेक्टेर्, ५५ प्रतिशतं भूमिक्षेत्रं व्याप्य सघनवनानि, नद्यः, सरोवराः, नहराः च विशालः जालः च परिकल्पितः अस्ति

यथा यथा भारतस्य नगरीकरणं निरन्तरं भवति तथा तायलस्य पुस्तके नगरीय-ग्रामीण-विकासयोः सामञ्जस्यपूर्णं सन्तुलनं प्रस्तावितं भवति । परिकल्पितानि नील-हरित-नगराणि न केवलं नगरीय-स्थायित्वं पोषयिष्यन्ति अपितु हरित-परिवहन-व्यवस्थानां, स्थायि-मूलसंरचनायाः च माध्यमेन ग्रामीणक्षेत्राणां पुनर्जीवनस्य उत्प्रेरकं करिष्यन्ति |. प्रमुखपक्षेषु परिवारनियोजनस्य व्यवस्थितप्रसारणं तथा च सुदृढसामाजिकसुरक्षापरिहारः, न्यूनतमवेतनस्य कार्यान्वयनम्, स्वस्थकार्यनीतयः, प्रगतिशीलसम्पत्त्याः स्वामित्वं च सन्ति तदतिरिक्तं, पुस्तके औद्योगिक, विनिर्माण, सेवाक्षेत्रेषु विस्तृतपरिवर्तनयोजनानि प्रदत्तानि सन्ति, यत्र उत्पादनस्य आवश्यकताः न्यूनीकर्तुं शक्यन्ते, घरेलु उद्यमाः प्रतिस्पर्धात्मकं धारं प्राप्तुं शक्नुवन्ति, जनानां शक्तिः च कथं सदुपयोगं कर्तुं शक्यते इति दर्शयति

पुस्तके चरणबद्धरूपेण परिवर्तनयोजनायाः रूपरेखा कृता अस्ति: प्रारम्भिकचरणं सामरिकसरकारीनिवेशेषु, प्रमुखउद्योगानाम् एकीकरणं विस्तारं च, आधारभूतसंरचनानां व्यापकविकासः स्थानान्तरणं च, व्यापारप्रथाः, रोजगारः, वेतनं च रणनीतिकपरिवर्तनं च केन्द्रीकृत्य। २०७५ तमे वर्षे तायलः परियोजनां करोति यत् भारतं प्रायः २८ खरब अमेरिकी-डॉलर् (२०२० मूल्यानि) वास्तविकजीडीपी-सहितं स्वतन्त्र-अर्थव्यवस्थारूपेण उद्भवति, यत् प्रत्येकस्य नागरिकस्य कृते उच्चगुणवत्ता-जीवनं प्रदास्यति, सम्यक् पर्यावरण-सौहार्दं च प्राप्स्यति |.

"स्थायिभारत" इति विश्वस्य प्रथमं स्थायित्वस्य व्यापकं अनुभवजन्यं च प्रतिरूपं परिचययति, यत् अग्रणीसंशोधनं, आँकडानां, पद्धतीनां च आधारेण भवति । एतत् प्रतिरूपं मानवज्ञानस्य, क्षमतायाः, परोपकारस्य, स्वास्थ्यस्य, पर्यावरणचेतनायाः च सीमां परिभाषयति, येन सर्वकारीयाधिकारिणां, व्यापारनेतृणां, वरिष्ठकार्यकारीणां प्रबन्धकानां च, उद्यमिनः, प्रभावकानां, ताजानां स्नातकानाम्, अन्तिमवर्षस्य छात्राणां, स्थायित्वव्यावसायिकानां कृते अत्यावश्यकं पठनं भवति , शिक्षाविदः च ।

पलाश तायलः वैश्विकरूपेण मान्यताप्राप्तः रणनीतिविशेषज्ञः अस्ति यस्य भारतं, अमेरिका, यूरोपं च समाविष्टं विविध-उद्योगेषु क्षेत्रेषु च विस्तृतः अनुभवः अस्ति तस्य यशस्वी करियरः अन्येषां मध्ये द बोस्टन् कन्सल्टिङ्ग् ग्रुप्, डेलोइट् स्ट्रैटेजी एण्ड् ऑपरेशन्स्, स्ट्रैटेजिक डिसिजन्स् ग्रुप् इत्यादिभिः सह भूमिकां व्याप्नोति । सः एकां सफलां डिजिटलस्वास्थ्यसेवाप्रौद्योगिकीकम्पनीं अपि स्थापितवान् अस्ति तथा च IIT बम्बईतः B.Tech, वर्जिनिया विश्वविद्यालयस्य Darden School of Business इत्यस्मात् MBA च कृत्वा सशक्तशैक्षणिकपृष्ठभूमिः अस्ति तयलः स्वपत्न्या सह पुत्र्या च सह वैङ्कूवर-नगरे निवसति, यत्र सः स्थायित्वस्य, क्रीडायाः, बहिः क्रियाकलापस्य च अनुरागं निरन्तरं कुर्वन् अस्ति

"स्थायिभारत: २०७५ प्रति" इत्यनेन सह स्थायि-समृद्ध-भविष्यस्य यात्रां प्रारभत ।

Shop Now: https://www.amazon.in/स्थायि-भारत-रोडमैप-प्रति-समन्वित/ dp/9356489319