कन्जर्वटिव-पक्षस्य कृते एषा मर्दन-पराजयः सत्तायाः १४ घटनापूर्णवर्षेभ्यः अनन्तरम् अस्ति यस्मिन् ते न केवलं यूरोपीयसङ्घात् देशं बहिः कृतवन्तः, कोविड्-महामारीम् अङ्गीकृतवन्तः, महाद्वीपीयसम्बन्धेभ्यः परं विश्वे देशस्य कृते नूतनं स्थानं निर्मातुं प्रयतन्ते स्म, अपितु... अपि विवादानाम् एकः तारः, नेतृत्वस्य नित्यं परिवर्तनं च अभवत् - सार्धदशके ५ PMs! - तथा प्रमुख आन्तरिक विभाग।

आर्थिकस्थगितस्य सामाजिकोपेक्षायाः च दशकं वा अधिकं अध्यक्षतां कृत्वा - यतः पीएम डेविड् कैमरन् इत्यस्य तपस्या कार्यक्रमस्य ब्रेक्जिट् इत्यस्य निहितार्थाः च - तस्य परिणामः अपि अभवत्

इत्थं च, जेरेमी कोर्बिन् इत्यस्य अधीनं स्वस्य १३ वर्षाणां सत्तायाः अनन्तरं पराजयानां तारं कृत्वा, स्पष्टवामपक्षीय तिर्यक्त्वात् च डुलन् लेबरपार्टी पूर्वसर्वकारीयकानूनपदाधिकारिणः सर केयर स्टारमरस्य अधीनं स्वस्य सुधारं कृत्वा पुनः सजीवं कृत्वा एकं दृढं कार्यक्रमं सफलं च प्रसारं प्रदातुं शक्नोति स्म .

तया ४१२ आसनानि प्राप्तानि - १९९७ तमे वर्षे टोनी ब्लेयर इत्यनेन १८ वर्षाणां कन्जर्वटिव-शासनस्य समाप्त्यर्थं संगृहीतानाम् ४१९ आसनानां अधः केवलं छाया, परन्तु २००१ तमे वर्षे तस्य आसनस्य बराबरम् ।

कालः दर्शयिष्यति यत् परिणामः वस्तुतः लेबरपक्षस्य विजयः आसीत् वा कन्जर्वटिवपक्षस्य पराजयः वा, यद्यपि वर्तमानविकल्पस्य प्रति घृणा उपलब्धविकल्पस्य च उत्साहः समानरूपेण न मेलितः इति अवश्यं विचारणीयः।

इदमपि द्रष्टव्यं यत् लेबरपार्टी सत्तायां कथं करिष्यति, परन्तु निर्वाचनस्य पाठ्यक्रमः परिणामश्च केचन शिक्षाप्रदाः बिन्दवः क्षिपन्ति - यद्यपि ते दीर्घकालीनप्रकृतयः सन्ति वा अस्मिन् विशेषे निर्वाचनचक्रेण सह सम्बद्धाः सन्ति वा इति विवादास्पदम्।

आर्थिकस्थितिः जीवनस्तरः च जनचिन्तायां प्रमुखः एव अस्ति

कन्जर्वटिव-पक्षः एकदशकं अधिकं च आर्थिक-दलदलस्य अध्यक्षतां कृतवान् यत्र न केवलं वर्धमान-महङ्गानि-मध्ये आयः स्थगिताः एव आसन्, येन जीवनस्य स्तरः डुबकी मारितः, अपितु उत्पादकता अपि न्यूनीभूता

मान्यता अस्ति यत् Covid-रोगस्य परिणामाः सर्वेषां सर्वकाराणां कृते चुनौतीपूर्णाः आसन्, परन्तु कैमरन्-महोदयस्य तपस्या कार्यक्रमः, तस्य सामाजिकव्ययस्य न्यूनीकरणं च, ततः, ब्रेक्जिट्-विकल्पाः च आसन् यावत् सुनकः देशः कोणं परिवर्तयति इति प्रतिज्ञां कृतवान् तावत् क्षतिः अभवत् ।

शक्ति भ्रष्टं भवेत् (न वा) किन्तु दीर्घकालं 'अन्ध'।

विगतसार्धचतुर्दशकेभ्यः ब्रिटिशराजनैतिक-इतिहासस्य क्रमः शिक्षाप्रदः अस्ति । एतेषु ४५ वर्षेषु कन्जर्वटिव-दलस्य सदस्याः ३२ वर्षाणि यावत् सत्तायां आसन् - मार्गरेट् थैचर-जॉन् मेजर-योः अधीनं १८ वर्षाणां (१९७९-१९९७) तथा च कैमरन्, थेरेसा मे, बोरिस् जॉन्सन्, लिज् इत्येतयोः अधीनं १४ वर्षाणि (२०१०-२४) यावत् क्रमशः द्वयोः भागयोः ट्रस्, सुनाक् च, ब्लेयर-गोर्डन्-ब्राउन्-योः नेतृत्वे लेबर-पक्षस्य (१९९७-२०१०) कृते १३ विरुद्धम् ।

स्पष्टं यत् आत्मतुष्टिः, जनधारणायाः अवहेलना च प्रविष्टा, यथा वरिष्ठ-कन्जर्वटिव-नेतृणां क्रमेण स्वीकृतम्, ये बहवः स्वपीठं त्यक्तवन्तः, ते जनानां कृते दूरं गतवन्तः, चिन्तानां सम्मानं कर्तुं प्रतिक्रियां च दातुं असफलाः अभवन्

सुदूरदक्षिणपक्षीयलोकवादीनां वानरं मा कुरुत

एतत् विशेषतया कन्जर्वटिव-पक्षस्य कृते प्रयोज्यम् अस्ति, ये विगतकेषु वर्षेषु अधिकाधिकं दक्षिणदिशि डुलन्ति स्म, यूरोपीयसङ्घस्य सदस्यता, आप्रवासनम् इत्यादिषु विषयेषु ब्रेक्जिट्-पक्षं/सुधार-यूके-पक्षं पूरयितुं प्रयत्नरूपेण, ए ला सुएला ब्रेवरमैन् इति

एतेन तेभ्यः प्रशंसनीयाः लाभाः न प्राप्ताः, परन्तु तेषां क्षतिः अभवत् यतः मतदानं निगेल् फरागे इत्यस्य सुधारदलस्य कृते प्रवृत्तम्, यस्य केवलं ४ आसनानि प्राप्तानि स्यात् किन्तु स्कोरेन तान् मारितवन्तः रूढिवादीः अतीव विलम्बेन ज्ञातवन्तः यत् यदि भवान् कस्यचित् लोकप्रियपक्षस्य मञ्चस्य अनुकूलनं कर्तुं प्रयत्नपूर्वकं प्रकाशे आनयति तर्हि जनाः वास्तविकवस्तूनाम् एव मतदानं कर्तुं किं निवारयिष्यति?

यूरोपस्य दक्षिणपक्षीयः मोडः न न्याय्यः accompli

यूरोपीयराजनीत्यां दक्षिणदिशि मोडस्य मध्ये - यूरोपीयसंसदे मरीन ले-पेन् इत्यस्य राष्ट्रियसभायाः विजयः तथा च फ्रांसदेशस्य राष्ट्रियसभायाः प्रथमपरिक्रमे, जर्मनीदेशे AfD, फिन्लैण्ड्देशे True Finns इत्यादिषु - यूके-देशेन त्रैंश।

मान्यता अस्ति यत् लेबर-दलः इदानीं अधिकं केन्द्रवादी-दलः अस्ति - केषुचित् पक्षेषु कन्जर्वटिव-दलात् अभेद्यः - स्टारमरस्य अधीनं, परन्तु धारणायां, अद्यापि किञ्चित् अवशिष्टम् अस्ति

ब्रिटिश-जनाः अद्यापि जातीय-अल्पसंख्यक-नेतृणां पूर्णतया समर्थनं न कृतवन्तः

स्वस्य द्वितीयप्रयासे - लिज् ट्रस्-प्रबन्धस्य विस्फोटस्य अनन्तरं - पारम्परिक-बुद्धियुक्तानां कन्जर्वटिव-पक्षस्य नेतृत्व-प्रतियोगितायां विजयं प्राप्य - सुनकः हाले-क्षेत्रीय-परिषद्-निर्वाचनस्य अनन्तरं कन्जर्वटिव-दलस्य द्वितीय-बृहत्-निर्वाचन-पराजयस्य कृते नेतृत्वं कृतवान्, तथा च सः पदं त्यक्त्वा गमनस्य घोषणां कृतवान्

विशेषतः दक्षिण एशिया-वंशीय-ब्रिटिश-जनानाम् एकः धारणा अस्ति यत् यूके-देशः अद्यापि जातीय-अल्पसंख्याक-नेतृणां कृते सज्जः नास्ति - एकस्मात् स्तरात् परम् |.

स्कॉटलैण्ड्देशस्य प्रथममन्त्रीरूपेण हुम्जा यूसुफस्य अल्पायुषः कार्यकालः अपरं अद्यतनं उदाहरणम् अस्ति ।