मुख्यतया आवास-गृहऋणदलालव्यापारे स्थिता नवीदिल्ली, स्क्वेर् यार्ड्स् इति संस्था सोमवासरे अवदत् यत् गतवित्तवर्षे तस्य राजस्वं ४९ प्रतिशतं वर्धित्वा १,००४.४५ कोटिरूप्यकाणि यावत् अभवत्, यत् आवासीयसम्पत्त्याः प्रबलमागधायाः कारणात्।

कुलराजस्वस्य अस्य भारतव्यापारस्य ७९ प्रतिशतं योगदानम् इति स्क्वेर् यार्ड् इत्यनेन विज्ञप्तौ उक्तम्।

दुबई-नगरे अन्येषु केषुचित् देशेषु अपि स्क्वेर्-यार्ड्स्-इत्यस्य उपस्थितिः अस्ति ।

पूर्वस्मिन् २०२२-२३ वित्तवर्षे अस्य राजस्वं ६७२.४ कोटिरूप्यकाणि आसीत् ।

"प्रथमवारं कम्पनी ful year FY24 कृते EBITDA लाभप्रदतां प्राप्तवती अस्ति। तदतिरिक्तं, Square Yards परिचालन नकदप्रवाह breakeven i H2FY24 प्राप्तवान्," इति वक्तव्ये उक्तम्।

विगतवित्तवर्षे परिचालनात् प्राप्तस्य कुलराजस्वस्य मध्ये कम्पनीयाः कथनमस्ति यत् अचलसम्पत्सेवासु ४२८.९४ कोटिरूप्यकाणि योगदानं प्राप्तवन्तः, वित्तपदार्थसेवासु च ४४८.६९ कोटिरूप्यकाणि योगदानं प्राप्तवन्तः।

डिजिटल उत्पादसेवाभिः आन्तरिकसेवाभिः च गतवित्तवर्षे क्रमशः ४०.६८ कोटिरूप्यकाणि ७७.८२ कोटिरूप्यकाणि च प्राप्तानि।

"वित्तवर्षः 24 'अधिकं समानस्य' वर्षम् आसीत् तथा च अस्माकं विश्वासः अस्ति यत्, सर्वेषु खण्डेषु उप 2 प्रतिशतं मार्केट्-शेयरेन सह, वयं उपस्थिताः स्मः मार्केट्/सेगमेण्ट्-मध्ये मार्केट्-शेयरं समेकयितुं ध्यानं निरन्तरं भविष्यति," तनुज शोरी, संस्थापकः & स्क्वेर् यार्ड्स् इत्यस्य सीई इति अवदत्।

कम्पनी इत्यनेन उक्तं यत् तया १,६५,००० तः अधिकानां लेनदेनानाम् सुविधा कृता तथा च २०२३-२४ वित्तवर्षे ५ अरब डॉलरस्य सकलव्यवहारमूल्यं (जीटीवी) प्राप्तम्।