भारतीयप्रौद्योगिकीसंस्थायाः मैगेलानिकक्लाउड् इत्यस्य सहायककम्पनी नवीदिल्ली, स्कैण्ड्रोन् प्राइवेट् लिमिटेड् इत्यनेन सोमवासरे उक्तं यत् तेषां कृषिड्रोन् इत्यस्य कृते नागरिकविमाननमहानिदेशालयात् प्रमाणपत्रं प्राप्तम्।

DGCA इत्यनेन Scandron इत्यस्य SNDAG010QX8 ड्रोन् मॉडल् इत्यस्य Type Certification प्रदत्तम् इति कम्पनी विज्ञप्तौ उक्तवती। उर्वरकस्य छिद्रणम्, सस्यनिरीक्षणम् इत्यादिषु कृषिप्रयोगेषु निर्मितः अयं ड्रोन् लघुरोटरक्राफ्ट् वर्गे अन्तर्भवति ।

विदेशीयप्रौद्योगिक्याः उपरि निर्भरतां न्यूनीकर्तुं उद्दिश्य सर्वकारस्य 'मेक इन इण्डिया' इति उपक्रमेण सह सङ्गतिं कृत्वा भारतीयकृषकाणां कृते स्थानीयरूपेण निर्मितं ड्रोन् समाधानं प्रदातुं स्कैण्ड्रोन् इत्यस्य प्रयत्नस्य महत्त्वपूर्णं कदमः एतत् प्रमाणीकरणं भवति।

"एषः माइलस्टोन् भारतीयकृषकाणां समर्थनार्थं उन्नतैः, स्थानीयतया निर्मितैः ड्रोनसमाधानैः सह अस्माकं समर्पणं रेखांकयति यत् उत्पादकताम् स्थायित्वं च वर्धयति," इति मैगेलानिक मेघनिदेशकः प्रवर्तकः च जोसेफ् सुधीर रेड्डी थुम्मा अवदत्।

भारतं स्वस्य कृषिप्रथानां आधुनिकीकरणं, प्रौद्योगिक्याः स्वीकरणद्वारा सस्यस्य उत्पादनं च सुधारयितुम् इच्छति तदा एतत् कदमः कृतः। कार्यक्षमतां वर्धयितुं हस्तश्रमस्य न्यूनीकरणाय च कृषिक्षेत्रे ड्रोन्-इत्यस्य उपयोगं प्रवर्तयति स्म । स्कैण्ड्रोन् इत्यनेन उक्तं यत् वर्धमानस्य कृषि-ड्रोन्-विपण्ये सुरक्षा-मानकानां निर्वाहं कुर्वन् नियमाः नवीनतां प्रवर्धयन्ति इति सुनिश्चित्य सर्वकारीय-संस्थाभिः सह निकटतया कार्यं कर्तुं योजनां करोति। कम्पनी प्रमाणितस्य ड्रोन् मॉडलस्य वित्तीयविवरणं उत्पादनस्य लक्ष्यं वा न प्रकटितवती ।