नवीदिल्ली, स्वास्थ्यसेवाक्षेत्रे प्रौद्योगिकीसक्षमसेवाप्रदाता सैजिलिटी इण्डिया लिमिटेड् इत्यनेन प्रारम्भिकसार्वजनिकप्रस्तावस्य प्रवाहार्थं मार्केट् रेगुलेटर् सेबी इत्यस्य समीपे प्रारम्भिकपत्राणि दाखिलानि सन्ति।

बेङ्गलूरु-नगरस्य कम्पनीयाः प्रस्तावितः आईपीओ पूर्णतया प्रमोटर-सैजिलिटी बी.वी.

प्रस्तावे पात्रकर्मचारिभिः सदस्यतायाः आरक्षणं समावेशितम् अस्ति।

यतो हि एतत् ओएफएस अस्ति, अतः कम्पनी सार्वजनिकमुद्दातः किमपि आयं न प्राप्स्यति, सम्पूर्णं कोषं च विक्रय-शेयरधारकाणां कृते गमिष्यति ।

कम्पनी शुक्रवासरे दाखिलेषु मसौदेपत्रेषु उक्तवती यत् प्रारम्भिकशेयरविक्रयणस्य उद्देश्यं स्टॉक एक्सचेंजेषु इक्विटीशेयरस्य सूचीकरणस्य लाभं प्राप्तुं भवति।

तदतिरिक्तं, कम्पनी पूर्वानुमानं करोति यत् इक्विटी-शेयरस्य सूचीकरणेन तस्याः दृश्यतां ब्राण्ड्-प्रतिबिम्बं च वर्धते, तस्य शेयरधारकाणां कृते तरलता प्रदास्यति, इक्विटी-शेयरस्य सार्वजनिकं विपण्यं च स्थापितं भविष्यति

कम्पनी दातृभ्यः (अमेरिका-स्वास्थ्यबीमाकम्पनयः, ये स्वास्थ्यसेवानां व्ययस्य वित्तपोषणं कुर्वन्ति, प्रतिपूर्तिं च कुर्वन्ति), प्रदातृभ्यः (मुख्यतया चिकित्सालयाः, चिकित्सकाः, निदान-चिकित्सा-उपकरण-कम्पनयः च) इत्येतयोः द्वयोः कृते प्रौद्योगिकी-सञ्चालित-सेवाः प्रदाति

२०२४ तमे वर्षे मार्चमासे सैजिलिटी इत्यनेन क्लाउड्-आधारितजनरेटिव् एआइ-प्रौद्योगिक्याः विशेषज्ञतां प्राप्तं स्वास्थ्यसेवाप्रौद्योगिकीसंस्था BirchAI इति संस्था अधिग्रहीतवती । एतत् अधिग्रहणं सदस्यानां प्रदातृणां च संलग्नतां वर्धयिष्यति तथा च एआइ-सञ्चालितग्राहकसमर्थनसमाधानस्य माध्यमेन ग्राहकानाम् परिचालनव्ययस्य न्यूनीकरणं करिष्यति यत् Sagility इत्यस्य संलग्नतासमाधानैः सह एकीकृतं स्पीच-टु-टेक्स्ट् तथा बृहत्भाषा-प्रतिरूपं (LLMs) च उपयुज्यते।

२०२४ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्कपर्यन्तं सेजिलिटी-संस्थायाः ३५,०४४ कर्मचारीः आसन् – तेषु ६०.५२ प्रतिशतं महिलाः – पूर्ववर्षे ३०,८३० कर्मचारिणः आसन् ।

वित्तवर्षे २०२४ मध्ये सेजिलिटी इण्डिया इत्यस्य परिचालनात् प्राप्तं राजस्वं १२.७ प्रतिशतं वर्धित्वा ४,७५३.५६ कोटिरूप्यकाणि अभवत्, यत् एकवर्षपूर्वं ४,२१८.४१ कोटिरूप्यकाणि आसीत् करानन्तरं तस्य लाभः ५० प्रतिशतं वर्धितः, वित्तवर्षे २०२४ कृते २२८.२७ कोटिरूप्यकाणि यावत् अभवत्, यत् पूर्ववर्षे १४३.५७ कोटिरूप्यकाणि आसीत् ।

ICICI Securities, IIFL Securities, Jefferies India, J.P.Morgan India च अस्य मुद्देः पुस्तकचालकाः प्रमुखाः प्रबन्धकाः सन्ति । कम्पनीयाः इक्विटी-शेयराः बीएसई-एनएसई-योः सूचीकृत्य प्रस्ताविताः सन्ति ।