नवीदिल्ली, सेबी शुक्रवासरे सूचीकृतव्यापारिकपत्राणि युक्तानां संस्थानां कृते समयरेखायां परिवर्तनं कृत्वा भुगताननियततिथितः एकस्य कार्यदिवसस्य अन्तः स्वस्य भुगतानदायित्वस्य स्थितिं प्रतिवेदयितुं अपरिवर्तनीयप्रतिभूतिषु प्रतिवेदनस्य आवश्यकताभिः सह सङ्गतिं कृतवती।

एतेन कदमेन हितधारकाणां पारदर्शिता वर्धिता भविष्यति तथा च संस्थाभिः समये एव प्रकटीकरणं सुनिश्चितं भविष्यति।

सेबी इत्यनेन स्वस्य परिपत्रे उक्तं यत् एलओडीआर (सूचीदायित्वं प्रकटीकरणस्य आवश्यकताः च) नियमाः सूचीकृतानि गैर-परिवर्तनीयप्रतिभूतियुक्तानि संस्थानि एकस्मिन् कार्यदिने स्वस्य भुगतानदायित्वस्य (व्याजस्य वा लाभांशस्य वा भुक्तिः वा मूलधनस्य पुनर्भुक्तिः वा मोचनं वा) स्थितिं प्रतिवेदयितुं आज्ञापयन्ति तस्य देयस्य देयत्वस्य।

पूर्वं नियमेन सूचीकृतानां वाणिज्यिकपत्राणां निर्गन्तुकानां कृते भुगतानस्य देयताप्राप्तेः द्वयोः दिवसयोः अन्तः स्वस्य भुगतानदायित्वस्य पूर्तये पुष्टिकरणं प्रमाणपत्रं दातव्यम् आसीत्

सेबी इत्यनेन उक्तं यत् सूचीकृतानां गैर-परिवर्तनीयानां प्रतिभूतीनां तथा सूचीकृतानां वाणिज्यिकपत्राणां च भुक्तिदायित्वस्य स्थितिविषये स्टॉक एक्स्चेंजानां सूचनानां समयरेखां संरेखयितुं नियमे संशोधनं कृतम् अस्ति।

परिवर्तनं व्याजस्य, लाभांशस्य, मूलधनराशिनां मोचनस्य वा भुक्तिं प्रतिवेदयन्तः संस्थासु प्रवर्तते।