नवीदिल्ली, पूंजीबाजारनियामकेन सेबी इत्यनेन बुधवासरे प्रतिभूतिबाजारे खुदरानिवेशकानां सहभागितायाः वर्धनार्थं मूलसेवाडिमाटखातेः (बीएसडीए) सीमां वर्तमानद्वलक्षरूप्यकाणां सीमां १० लक्षरूप्यकाणि यावत् वर्धयितुं प्रस्तावः कृतः।

मूलभूतसेवा demat खातं, अथवा BSDA, नियमितस्य demat खातेः अधिकं मूलभूतं संस्करणम् अस्ति । लघुविभागयुक्तानां निवेशकानां उपरि डिमेट् शुल्कस्य भारं न्यूनीकर्तुं २०१२ तमे वर्षे सेबी इत्यनेन एषा सुविधा आरब्धा ।

वर्तमान समये कश्चन व्यक्तिः बीएसडीए-योग्यतां प्राप्तुं एकस्मिन् डिमेट-खाते 2 लक्षरूप्यकाणां ऋणप्रतिभूतिः अपि च 2 लक्षरूप्यकाणां ऋणप्रतिभूतीनां अतिरिक्तं धारयितुं शक्नोति।

प्रतिभूतिविपण्ये सहभागिताम् अधिकं वर्धयितुं निवेशानां सुगमतायै च बीडीएसए-सुविधायाः व्यापकरूपेण समीक्षा कृता इति सेबी इत्यनेन स्वपरामर्शपत्रे उक्तम्।

नियामकेन प्रस्तावः कृतः यत् डिमैट् खाते धारितानां प्रतिभूतीनां मूल्यं कस्मिन् अपि समये ऋणप्रतिभूतिभ्यः अन्येभ्यः च संयुक्तरूपेण १० लक्षरूप्यकात् अधिकं न भवेत्।

पात्रतामापदण्डान् सूचीकृत्य सेबी इत्यनेन उक्तं यत् एकस्य व्यक्तिस्य केवलं एकं डिमैट् खातं भवितुं आवश्यकं यत्र सः एकमात्रः वा प्रथमः वा धारकः भवति तथा च व्यक्तिस्य सर्वेषु निक्षेपेषु केवलं एकं बीएसडीए स्वनाम्ना भवितुं आवश्यकम्।

तदतिरिक्तं नियामकेन बीएसडीए कृते अधिकतमवार्षिकरक्षणशुल्कस्य (एएमसी) समीक्षां कर्तुं प्रस्तावः कृतः अस्ति।

४ रुप्यकाणां यावत् पोर्टफोलियोमूल्यानां कृते सेबी इत्यनेन प्रस्तावितं यत् बीडीएसए कृते वार्षिकं अनुरक्षणशुल्कं शून्यं भवेत् तथा च ४ लक्षरूप्यकाणां मध्ये १० लक्षरूप्यकाणां मध्ये पोर्टफोलियोमूल्यानां कृते शुल्कं १०० रुप्यकाणि भवितुमर्हति।

परन्तु यदि पोर्टफोलियो मूल्यं १० लक्षरूप्यकाणां अधिकं भवति तर्हि बीडीएसए स्वयमेव नियमितरूपेण डिमेट् खाते परिवर्तनीयम्।

बीडीएसए कृते सेवानां विषये नियामकेन उक्तं यत् एतादृशानां खाताधारकाणां कृते इलेक्ट्रॉनिकविवरणानि निःशुल्कं प्रदातव्यानि, तदतिरिक्तं भौतिकविवरणानि प्रतिविवरणं २५ रुप्यकाणि ग्रहीतुं शक्यन्ते।

भारतीयप्रतिभूतिविनिमयमण्डलेन (सेबी) २६ जूनपर्यन्तं प्रस्तावस्य विषये टिप्पणीं याचितवती अस्ति।