नवीदिल्ली, निगमबाण्डबाजारे खुदरानिवेशकानां सहभागितायाः वर्धनार्थं सेबी इत्यनेन मंगलवासरे suc ऋणप्रतिभूतीनां मुद्रामूल्यं वर्तमानकाले एकलक्षरूप्यकाणां मुद्रामूल्यं १०,००० रुप्यकाणि यावत् घोररूपेण न्यूनीकर्तुं निर्णयः कृतः।

सेबी बोर्डेन स्वसमागमे आरईआईटी (रियल एस्टेट इन्वेस्टमेण्ट् ट्रस्ट्) तथा इन्विआईटी (इन्फ्रास्ट्रक्चर इन्वेस्टमेण्ट् ट्रस्ट्) इत्येतयोः सन्दर्भे यूनिट्-आधारित-कर्मचारि-लाभानां (यूबीईबी) रूपरेखां कृत्वा अपि बहिः आगन्तुं निर्णयः कृतः इति मार्केट-निरीक्षक-संस्थायाः विज्ञप्तौ उक्तम् .

संप्रदायस्य न्यूनीकरणस्य अतिरिक्तं, सेबी इत्यनेन पात्रधारकाणां पहिचानस्य अभिलेखतिथिः मानकीकृता, डिबेंचर न्यासीद्वारा प्रदत्तस्य यथोचितपरिश्रमप्रमाणपत्रस्य प्रारूपस्य सामञ्जस्यं कृतम् अस्ति तथा च तेषां संस्थानां कृते वित्तीयपरिणामानां प्रकाशनस्य विषये लचीलता प्रदत्ता अस्ति येषां कृते केवलं गैर-परिवर्तनीयप्रतिभूतीनां सूची अस्ति .

सेबी इत्यनेन उक्तं यत् तस्य बोर्डेन व्यापारिकबैङ्करस्य नियुक्तेः आवश्यकतायाः सह 10,000 रुप्यकाणां न्यूनीकृते तथ्यमूल्ये निजीप्लेसमेण्ट् मोडद्वारा एनसीडी अथवा एनसीआरपीएस निर्गन्तुं th जारीकर्तृभ्यः विकल्पं प्रदातुं प्रस्तावः अनुमोदितः।

एतादृशाः गैर-परिवर्तनीय-डिबेंचर (NCDs) तथा गैर-परिवर्तनीय-मोचनीय-प्राथमिकता-शेयराः (NCRPS) सादे वेनिला, ब्याज-अथवा लाभांश-बेरिन्-यन्त्राणि भवेयुः। तथापि suc साधनेषु ऋणवर्धनस्य अनुमतिः स्यात्।

अभिलेखतिथिनिर्धारणेन सम्बद्धानां विसंगततानां निवारणाय तथा च विभिन्न जारीकर्तानां अनुसरणं कृत्वा बाजारव्यवहारस्य दृष्ट्या एकरूपतां मानकीकरणं च आनयितुं सेबी बोर्डेन प्रस्तावः अनुमोदितः यत् ऋणप्रतिभूतीनां मूलधनस्य वा एनसीआरपीएसस्य ब्याजपुनर्भुक्तिस्य वीं भुक्तिं कर्तुं अभिलेखतिथिः भवितुमर्हति ख एतादृशानां भुक्तिदायित्वस्य नियततिथिभ्यः १५ दिवसपूर्वम्।

प्रस्तावदस्तावेजस्य आकारं न्यूनीकर्तुं बोर्डेन एकः प्रस्तावः स्वच्छः कृतः यत् ये जारीकर्ताः प्रस्तावदस्तावेजस्य th तिथौ बकाया गैर-परिवर्तनीयप्रतिभूतिः सूचीबद्धाः सन्ति, तेषां सम्मिलनस्य माध्यमेन विगतत्रयवर्षेभ्यः लेखापरीक्षितवित्तीयस्य प्रकटीकरणस्य अनुमतिः भवितुमर्हति एकः जाल-लिङ्कः तथा QR कोडः th प्रस्तावदस्तावेजे।

सूचीबद्धसंस्थायाः अनुपालनस्य व्ययस्य न्यूनीकरणस्य उद्देश्यं कृत्वा वराहेण प्रस्तावः अनुमोदितः यत् केवलं सूचीकृता-परिवर्तनीयप्रतिभूतियुक्तानां संस्थानां कृते QR कोडस्य सन्दर्भेण सह सूचनां दातुं विकल्पः भवितुमर्हति यत् तेषां वेबसाइट् इत्यस्य लिङ्कं भवति सूचीकृतसंस्था तथा स्टॉक एक्सचेंजं वृत्तपत्रे सूचीबद्धसंस्थायाः वित्तीयपरिणामानां विषये प्रकटीकरणस्य स्थाने o पूर्णवित्तीयपरिणामानां।

बकाया-अ-परिवर्तनीय-प्रतिभूति-कृते निर्गतैः एतत् विकल्पं प्रयोक्तुं शक्यते ।

यूनिट-आधारित-कर्मचारि-लाभानां विषये सेबी इत्यनेन उक्तं यत् REIT इत्यस्य प्रबन्धकः अथवा InvIT इत्यस्य th निवेश-प्रबन्धकः REIT अथवा InvIT इत्यस्य यूनिट्-आधारितं स्वकर्मचारिणां कृते UBEB योजनाः प्रदातुं शक्नोति।

"निवेशप्रबन्धकः/प्रबन्धकः प्रबन्धनशुल्कस्य स्थाने InvIT/REIT इत्यस्य इकाइः प्राप्तुं शक्नोति, यूनिट-आधारित-कर्मचारि-लाभान् प्रदातुं प्रयोजनार्थम्। एतादृशाः इकाइः प्रत्यक्षतया कर्मचारी-लाभ-न्यासाय आवंटिताः भविष्यन्ति येन एतासां यूनिट्-समूहानां उपयोगः केवलं तदर्थं भवति यूबीईबी योजनाम् इति सेबी अवदत्।

बाजारमूलसंरचनासंस्थानां (MIIs) अनुपालनस्य आवश्यकतासु सहजतां प्राप्तुं उद्देश्यं कृत्वा नियामकस्य बोर्डेन विविधप्रस्तावाः स्वच्छाः कृताः यत्र एतत् प्रस्तावः अपि अस्ति यत् MIIs सूचीकृतकम्पनीषु प्रयोज्यरूपेण स्वस्य शेयरधारकप्रतिमानं निरन्तरं प्रकटयितुं शक्नुवन्ति तथा च तेषां प्रकटीकरणस्य अतिरिक्तरूपेण आवश्यकता नास्ति तत् पृथक् प्रारूपेण ।

अन्ये निर्णयाः व्यापारे सुगमतायाः सम्बद्धाः यथा पूर्वनिर्धारितरूपेण इलेक्ट्रॉनिकरूपेण समेकितलेखाविवरणानां निर्गमनं, तथा च वस्तुगोदामानां निरीक्षणकालस्य युक्तिकरणं परिपत्रद्वारा निर्गताः भविष्यन्ति सेबी इत्यनेन उक्तम्।