रविवासरे प्रतिष्ठितस्य डायमण्ड् लीग् एकदिवसीयसमागमश्रृङ्खलायाः पेरिस्-पक्षे पेरिस्, शीर्षभारतीयः ३००० मीटर् स्टीपलचेसरः अविनाश सेबलः, भालाक्षेपकः किशोर जेना च स्वस्य ओलम्पिकस्य सज्जतां सूक्ष्मरूपेण स्थापयितुं आशां करिष्यन्ति।

वर्तमानः ओलम्पिकः विश्वविजेता च भालाक्षेपकः नीरजचोपरा पेरिस-डीएल-क्रीडायाः बहिः गतः इति प्रत्यक्षतया एड्यूक्टर-निग्ल्-इत्यस्य कारणतः यत् विगत-मासद्वयं यावत् तस्मै कष्टं ददाति स्म

सेबलः जेना च उभौ उत्तमरूपौ न अभवताम्, पेरिस्-क्रीडायाः पूर्वं बहुषु स्पर्धासु च स्पर्धां न कृतवन्तौ किन्तु ते ओलम्पिक-क्रीडायाः आतिथ्यं करिष्यमाणस्य नगरस्य परिस्थितौ अनुकूलतां प्राप्तुं पश्यन्ति स्म |.

ओलम्पिकक्रीडायां एथलेटिक्सस्पर्धाः अगस्तमासस्य प्रथमदिनात् आरभ्यन्ते ।

२९ वर्षीयः सेबलः केवलं द्वयोः ३००० मीटर् स्टीपलचेस् स्पर्धासु स्पर्धां कृतवान्, एकः अमेरिकादेशस्य पोर्ट्लैण्ड् ट्रैक महोत्सवे, यत्र सः प्रशिक्षणं कृतवान्, अपरः च गतसप्ताहे हरियाणादेशस्य पञ्चकुलानगरे राष्ट्रिय-अन्तर-राज्य-चैम्पियनशिप्-क्रीडायां।

सः पोर्ट्लैण्ड्-नगरे ८:२१.८५, पञ्चकुला-नगरे ८:३१.७५ इति समयं प्राप्तवान् आसीत्, तस्य व्यक्तिगतः सर्वोत्तमः ८:११.२० इति समयः अस्ति ।

राष्ट्रिय-अन्तर-राज्य-चैम्पियनशिप्-क्रीडायां स्वर्ण-विजयानन्तरं सेबलः विगत-कतिपयेषु वर्षेषु कृतानां त्रुटीनां क्षतिपूर्तिं कृत्वा भिन्न-पद्धत्या पेरिस्-ओलम्पिक-क्रीडायां स्मरणीयं प्रदर्शनं प्रदातुं प्रतिज्ञां कृतवान् आसीत्

"गतवर्षद्वये मया त्रुटयः कृताः। अहं विश्वचैम्पियनशिपद्वये (२०२२, २०२३) उत्तमसुष्ठुतापूर्वकं गतः आसम् किन्तु उभयत्र उत्तमं कर्तुं न शक्तवान्। अहं तस्य क्षतिं कर्तुम् इच्छामि, आशासे यत् एतत् ओलम्पिकं मम सर्वोत्तमम् भविष्यति। एशियाक्रीडायाः वर्तमानः स्वर्णपदकविजेता अवदत्।

रविवासरे सः २०२३ विश्वचैम्पियनशिप्स् कांस्यपदकविजेता, २०२२ राष्ट्रमण्डलक्रीडायां स्वर्णविजेता केन्यादेशस्य अब्राहम किबिवोट् इत्यस्य विरुद्धं भविष्यति यत्र सेबलः रजतपदकं प्राप्तवान् आसीत्

अन्यः केन्यादेशीयः सिमोन किप्रोप् कोएच् २०२३ डायमण्ड् लीग् विजेता अपि रविवासरे मोरक्कोदेशस्य वर्तमान ओलम्पिकविजेता सौफियान् एल बक्काली इथियोपियादेशस्य लामेचा गिर्मा च अनुपस्थितौ शीर्षत्रयस्य दावेदारः भविष्यति।

स्वस्य करियरस्य अद्यावधि पञ्चसु डायमण्ड् लीग्-क्रीडासु सेबलस्य सर्वोत्तमः शो पञ्चमस्थानं प्राप्तवान् ।

जेना अपि अद्यावधि विस्मरणीयः ऋतुः अभवत् यत्र दोहा डायमण्ड् लीग् इत्यस्मिन् ७६.३१ मीटर्, फेडरेशन कप इत्यस्मिन् ७५.४९ मीटर् प्रयत्नः कृतः, ततः पूर्वं ८०.८४ मीटर् क्षेपणं कृत्वा राष्ट्रिय-अन्तर्राज्य-चैम्पियनशिप्-क्रीडायां कांस्यपदकं प्राप्तवान्

तस्य व्यक्तिगतः सर्वोत्तमः ८७.५४ मीटर् अस्ति यत् सः २०२३ तमे वर्षे हाङ्गझौ एशियाईक्रीडायां रजतपदकं प्राप्तवान् ।

दोहा-नगरस्य अनन्तरं रविवासरे द्वितीय-डायमण्ड्-लीग्-क्रीडायां स्पर्धां करिष्यति जेना, भुवनेश्वर-नगरे फेडरेशन-कप-क्रीडायाः (मे १५-१९) अनन्तरं अनुभवितस्य वाम-गुल्फस्य लघु-वेदनायाः सामनां कुर्वन् इति प्रकटितवान् आसीत्

"वेदना न्यूनीकृता अधुना प्रायः सर्वं सम्यक् अस्ति" इति सः गतसप्ताहे पञ्चकुले उक्तवान् आसीत् ।

सः टोक्यो ओलम्पिकस्य रजतपदकविजेता २०२३ तमस्य वर्षस्य डायमण्ड्लीगविजेता चेकगणराज्यस्य जैकुब् वाड्लेज्च्, ग्रेनेडादेशस्य पूर्वविश्वविजेता एण्डर्सन् पीटर्स्, वर्तमानराष्ट्रमण्डलक्रीडापदकविजेता पाकिस्तानस्य २०२३ विश्वचैम्पियनशिपस्य रजतविजेता च अर्शदनदीम इत्यादीनां विरुद्धं भविष्यति