नवीदिल्ली, राष्ट्रियविक्रमधारकः ३००० मीटर् स्टीपलचेसरः अविनाश सेबलः ब्रसेल्स्-नगरे स्वस्य प्रथमवारं डायमण्ड्-लीग्-अन्तिम-क्रीडायां धावति, सः सीजन-समाप्ति-स्पर्धायां स्टार-भाला-प्रक्षेपकस्य नीरज-चोपरा-सङ्गठनेन सह भागं गृह्णीयात्, यतः सः विजेता-सर्वं गृह्णाति-दौडस्य कृते १२ प्रतिभागिषु सूचीकृतः अस्ति शुक्रवारं।

सेबलः समग्र डायमण्ड् लीग् क्रमाङ्के द्वयोः समागमयोः त्रयः अंकाः प्राप्त्वा १४ स्थानं प्राप्तवान् । परन्तु तस्मात् अधिकं स्थानं प्राप्ताः चत्वारः क्रीडकाः -- इथियोपियादेशस्य लामेचा गिर्मा (आहतः), न्यूजीलैण्ड्देशस्य ज्योर्डी बीमिशः, जापानदेशस्य र्युजी मुरा, अमेरिकादेशस्य हिलारी बोर् च -- अन्तिमपक्षे भागं न गृह्णन्ति।

सीजनस्य अन्तिमः भागः १३, १४ सितम्बर् दिनाङ्केषु द्विदिनात्मकः भविष्यति पुरुषाणां ३००० मीटर् स्टीपलचेस् १३ सितम्बर् दिनाङ्के निर्धारितः अस्ति यदा पुरुषाणां भालाप्रक्षेपणस्पर्धा परदिने सः आयोजितः भविष्यति।

अस्मिन् सत्रे सम्पूर्णे विश्वे डीएल-श्रृङ्खलायां १४ मध्ये पञ्च सभासु पुरुषाणां ३००० मीटर् स्टीपलचेस् इवेण्ट् आसीत् ।

२९ वर्षीयः सेबलः ७ जुलै दिनाङ्के डायमण्ड् लीग्-क्रीडायाः पेरिस्-क्रीडायां ८:०९.९१ इति राष्ट्रिय-अभिलेख-समयेन षष्ठस्थानं प्राप्तवान् आसीत् -- स्वस्य पूर्व-अङ्कं श्रेष्ठं कृतवान् २५ अगस्त दिनाङ्के ८:२९.९६ इति ।

सः अगस्तमासस्य ७ दिनाङ्के पेरिस्-क्रीडायां पुरुषाणां ३००० मीटर्-स्टीपलचेस्-क्रीडायां ओलम्पिक-अन्तिम-प्रवेशं कृत्वा प्रथमः भारतीयः भूत्वा ८:१४.१८ इति समयेन निराशाजनकं ११ स्थानं प्राप्तवान् आसीत्

द्विवारं ओलम्पिकपदकविजेता चोपड़ा समग्रस्थाने चतुर्थस्थानं प्राप्य डीएल-अन्तिम-क्रीडायाः योग्यतां प्राप्तवान् ।

दोहा-लौसान्-नगरयोः आयोजितेषु एकदिवसीयमेलनेषु चोपड़ा द्वितीयस्थानं प्राप्तद्वयात् १४ अंकं सञ्चितवान् ।

प्रत्येकं डायमण्ड् लीग् सीजनस्य अन्तिमपक्षस्य विजेता प्रतिष्ठितं 'डायमण्ड् ट्राफी', ३०,००० अमेरिकीडॉलर् पुरस्कारधनं, विश्व एथलेटिक्सचैम्पियनशिपस्य कृते वाइल्डकार्डं च पुरस्कृतं भवति

उपविजेता १२,००० अमेरिकीडॉलर् इत्यादीनि अष्टस्थानप्राप्तः यावत् प्राप्स्यति यः १००० अमेरिकीडॉलर् जेबं करिष्यति।