मंगलवासरे सायं "गाजापट्टिकायाः ​​जनानां सह एकतां कृत्वा" एतत् आक्रमणं कृतम् इति समूहः विज्ञप्तौ उक्तवान्, "शत्रुस्य दुर्गाणि" लक्ष्यं निरन्तरं कर्तुं प्रतिज्ञां कृतवान्।

वक्तव्ये प्रभावितस्य विशिष्टस्थलस्य विवरणं न दत्तं, किमपि क्षतिं वा न ज्ञापितम् इति सिन्हुआ समाचारसंस्थायाः सूचना अस्ति।

एतावता इजरायलपक्षतः आक्रमणस्य विषये कोऽपि टिप्पणी न कृता।

२०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के इजरायल-प्यालेस्टिनी-सङ्घर्षस्य आरम्भात् आरभ्य इराक्-देशे इस्लामिक-प्रतिरोधेन गाजा-देशे प्यालेस्टिनी-जनानाम् समर्थने अस्मिन् क्षेत्रे इजरायल-अमेरिका-लक्ष्येषु बहुविधाः आक्रमणाः कृताः