चेन्नै, बाङ्गलादेशस्य कप्तानः नजमुल् होसैन शान्तो गुरुवासरे अत्र द्वयोः मैचयोः श्रृङ्खलायाः प्रथमे टेस्ट्-क्रीडायां टॉस्-क्रीडायां विजयं प्राप्य भारतविरुद्धं गेन्दबाजीं कर्तुं निर्वाचितवान्।

भारतं त्रयः सीमराः सह गतः -- जसप्रीत बुमराहः, आकाशदीपः, मोहम्मदसिराजः च तथा च रविचन्द्रन आश्विनः रविन्द्रजडेजा च स्पिनयुगलं स्वस्य क्रीडा एकादशक्रीडायां।

बाङ्गलादेशः अपि सीम-मैत्रीपूर्णं चेपौक्-क्रीडाङ्गणं इव दृश्यमाने त्रयः पेसर-क्रीडकाः विकल्पितवन्तः ।

२१ टेस्ट्-क्रीडासु प्रथमवारं चेपौक्-क्रीडाङ्गणे टॉस्-क्रीडायां विजयं प्राप्य कश्चन दलः गेन्दबाजीं कर्तुं विकल्पितवान् । अन्तिमवारं कश्चन पक्षः अत्र गेन्दबाजीं कर्तुं निर्वाचितः १९८२ तमे वर्षे आसीत् ।

दलाः : १.

भारत : रोहित शर्मा (ग), यशस्वी जायसवाल, शुबमन गिल, विराट कोहली, केएल राहुल, ऋषभ पंत (wk), रविन्द्र जडेजा, रविचंद्रन अश्विन, जसप्रीत बुमराह, आकाश दीप, मोहम्मद सिराज।

बांग्लादेश : शदमान इस्लाम, जाकिर हसन, नजमुल हुसैन शान्तो (ग), मोमिनुल हक, मुशफिकुर रहीम, शाकिब अल हसन, लिटन दास (wk), मेहिदी हसन मिराज, तास्किन अहमद, हसन महमूद, नाहिद राना।