बुडापेस्ट्, ग्राण्डमास्टर आर वैशाली, वन्तिका अग्रवाल च प्रभावशालिनः प्रदर्शनं कृतवन्तः यतः भारतीयमहिलाः जॉर्जियादेशं पराजितवन्तः, विश्वचैम्पियनशिपचैलेन्जर डी गुकेशः च सप्तमे दौरस्य चीनविरुद्धं पुरुषाणां नेतृत्वं कृतवान् यतः अत्र ४५ तमे शतरंज-ओलम्पियाड्-क्रीडायां द्वयोः दलयोः अपराजित-क्रमं निरन्तरं कृतम् |.

वैशाली, वन्तिका च लेला जावाखिश्विली, बेला खोटेनाशविली च विरुद्धं विजयं प्राप्तवन्तौ यतः भारतीयमहिलाः द्वितीयबीजजर्जियादेशं ३-१ इति स्कोरेन पराजितवन्तौ, पुरुषाः चीनदेशस्य उपरि २.५-१.५ इति स्कोरेन पराजितवन्तौ।

यस्मिन् दिने डी हरिका नाना द्जाग्निद्जे, दिव्या देशमुखयोः च सह नीनो बत्सियाशविलि इत्यनेन उत्तमस्थानात् धारितौ सन् सममूल्यतायां निश्चयं कृतवती, तस्मिन् दिने वन्तिका एव स्वस्य समयस्य दबावं अत्यन्तं सम्यक् सम्पादितवती यत् सा स्वस्य घण्टायां केवलं प्रायः एकनिमेषं यावत् प्रायः २० चालाः क्रीडितुं शक्नोति स्म तस्याः क्रीडां जित्वा भारतस्य सप्तमं क्रमशः विजयं मुद्रयितुं।

भारतीयमहिलाः सम्भाव्य १४ मध्ये प्रभावशालिनः १४ अंकं यावत् कृत्वा समीपस्थप्रतिद्वन्द्वी पोलैण्ड्, कजाकिस्तान, फ्रान्स् च इत्येतयोः अपेक्षया स्वस्य अग्रतां द्वौ अंकौ यावत् प्रसारितवती येषां सर्वेषां १२ अंकाः सन्ति।

आश्चर्यजनकरूपेण पोलैण्डदेशस्य ओलिविया किओल्बासा इत्यस्याः युक्रेनदेशस्य नतालिया बुक्सा इत्यस्य विरुद्धं त्रुटिः पोलिश-दलस्य महतीं व्ययम् अभवत् यतः यत् निश्चितं विजयं इव दृश्यते स्म तत् २-२ इति बराबरी अभवत्

मुक्तखण्डे भारतीयः ग्राण्डमास्टर गुकेशः मार्गं दर्शितवान् ।

एकस्य बन्दस्य सिसिलीया गुकेशस्य श्वेतपक्षं क्रीडन् प्रायः पञ्चघण्टानां क्रीडायाः अनन्तरं एकं आकृष्टं अन्त्यक्रीडां प्राप्तवान् परन्तु सः एकां त्रुटिं अन्वेष्टुं ध्यानं दत्तवान् यत् चीनीयशीर्षफलकेन वेई यी इत्यनेन कृतम् आसीत्।

नवम्बरमासे सिङ्गापुरे भवितुं शक्नुवन्तः मेलनात् पूर्वं अन्तिमपक्षस्य कृते अग्रिमविश्वचैम्पियनशिपस्य द्वयोः प्रतियोगियोः मध्ये डी गुकेश-डिंग्-लिरेन्-योः सम्भाव्यसङ्घर्षस्य विषये अटकाः प्रचलन्ति स्म

परन्तु चीनीयचिन्तनसमूहेन वर्तमानविश्वविजेतारं विश्रामं कर्तुं निर्णयः कृतः।तत् पूर्वमेव क्रीडायाः पण्डितानां कृते आघातः आसीत्।

आर Praggnanandhaa चीनस्य Yangyi Yu विरुद्धं कृष्णवर्णीयरूपेण त्वरितं बराबरीम् अकरोत् यदा पी हरकृष्णः किञ्चित्कालं यावत् दबावं कृतवान् ततः पूर्वं चतुर्थे बोर्डे चीनस्य Wang Yue विरुद्धं अनुवर्तमानस्य rook and pans endgame इत्यत्र समानं भवितुं स्थितिः petered out।

पूर्वं अर्जुन एरिगैसे एकस्य सतर्कस्य बु क्षियाङ्गझी इत्यस्य विरुद्धं किलस्य कृते अगच्छत् तथा च उत्तरार्द्धः पुनरावृत्तेः माध्यमेन सममूल्यं बाध्यं कर्तुं एकं सुन्दरं टुकड़ा बलिदानं प्राप्तवान्।

केवलं चत्वारि गोलानि आगन्तुं सन्ति, भारतीयपुरुषाः एतावता सर्वं सम्यक् कृतवन्तः, तेषां महिलासमकक्षाणां इव शतप्रतिशतम् स्कोरेन सुन्दरं उपविष्टाः सन्ति।

इरान् एकमात्रं दलं १३ अंकैः नेतारणाम् निकटतया अनुसरणं कुर्वन् अस्ति यदा चतुर्णां दलानाम् एकः समूहः – सर्बिया, हङ्गरी, आर्मेनिया तथा रक्षकविजेता उज्बेकिस्तानः १२-१२ अंकैः तृतीयस्थानं साझां करोति

इदानीं अग्रिमे दौरे भारतीयाः पुरुषाः इरान्-विरुद्धं क्रीडन्ति, महिलाः तु पोलैण्ड्-देशस्य विरुद्धं स्थापिताः सन्ति ।

परिणामः ७ राउंडः उद्घाटितः : भारतेन (१४) चीनं (११) २.५-१.५ (डी गुकेशः वी यी इत्यनेन सह पराजितः; यू याङ्गी आर प्राग्नानन्धा इत्यनेन सह बराबरीम् अकरोत्; अर्जुन एरिगैसे बु क्षियाङ्गझी इत्यनेन सह बराबरीम् अकरोत्; वाङ्ग युए पी हरिकृष्ण इत्यनेन सह बराबरीम् अकरोत्); इरान् (१३) वियतनाम (११) २.५-१.५ इति स्कोरेन पराजितवान्; लिथुआनिया (१०) हङ्गरी (१२) १.५-२.५; उज्बेकिस्तान (१२) युक्रेन (१०) ३-१ इति स्कोरेन पराजितवान्; सर्बिया (१२) नेदरलैण्ड् (१०) ३-१ इति स्कोरेन पराजितः; आर्मेनिया (१२) इङ्ग्लैण्ड् (१०) २.५-१.५ इति स्कोरेन पराजितवान्; फ्रान्स (११) जॉर्जिया (११) इत्यनेन सह २-२ इति स्कोरेन बराबरी अभवत् ।

महिलाः - भारतेन (१४) जॉर्जिया (११) ३-१ (डी हरिका नाना द्जाग्निद्जे सह समता अभवत्; लेला जावाखिश्विली आर वैशाली इत्यनेन सह समता अभवत्; दिव्या देशमुखः नीनो बत्सियाशविलि इत्यनेन सह समता अभवत्; बेला खोटेनाशविली वन्तिका अग्रवाल इत्यनेन सह हारितवती); युक्रेन (११) पोलैण्ड् (१२) इत्यनेन सह २-२ इति बराबरी अभवत्; अजरबैजान (१०) कजाकिस्तान (१२) १-३ इति स्कोरेन पराजितः; आर्मेनिया (११) संयुक्तराज्यसंस्थायाः (११) २-२ इति स्कोरेन बराबरी अभवत्; मङ्गोलिया (११) जर्मनी (११) सह २-२ इति बराबरी अभवत्; स्पेनदेशः (१०) फ्रांस् (१२) १.५-२.५ इति स्कोरेन पराजितः ।