मुम्बई, बेन्चमार्क इक्विटी सूचकाङ्काः सेन्सेक्सः निफ्टी च एचडीएफसीबैङ्के, आईसीआईसीआईबैङ्के, टैट् कन्सल्टन्सीसेवासु च क्रयणस्य अनन्तरं अधिकं निपटयितुं सोमवासरे नाटकीयं उछालं कृतवन्तः।

प्रारम्भिकनिम्नतमस्थानात् पुनः उत्थाप्य ३० भागयुक्तः बीएसई सेन्सेक्सः १११.६ अंकैः अथवा ०.१५ प्रतिशतं अधिकं ७२,७७६.१३ इति स्तरेन बन्दः अभवत् । सूचकाङ्कः न्यूनतया उद्घाटितः, ७९८.४६ अंकाः अथवा १.०९ प्रतिशतं अधिकं पतित्वा दिवसव्यापारे ७१,८६६.०१ इति न्यूनतमं स्तरं प्राप्तवान् ।

एनएसई निफ्टी ४८.८५ अंकैः अथवा ०.२२ प्रतिशतं वर्धित्वा २२,१०४.०५ अंकं प्राप्तवान् । ५०-अङ्कस्य २१,८२१.०५ इति न्यूनतमस्थानात् पुनः उत्थापितः ।

सेन्सेक्स-टोकरीतः एशियन-पेण्ट्स्, सन-फार्मा, एचडीएफसी-बैङ्कः, टाटा-कन्सल्टान्क्-सेवाः, एक्स्-बैङ्कः, टाटा-स्टील्, जेएसडब्ल्यू-स्टील्, लार्सन्-एण्ड्-टौब्रो, आईसीआईसीआई-बैङ्क-एन्-पावर-ग्रिड्-इत्येतयोः प्रमुखाः लाभाः अभवन्

टाटा मोटर्स् २०२४ तमस्य वर्षस्य ३१ मार्च दिनाङ्के समाप्तस्य चतुर्थत्रिमासे त्रिगुणं कूर्दनं i समेकितशुद्धलाभं १७,५२८.५९ कोटिरूप्यकाणि इति ज्ञापयित्वा अपि ८ प्रतिशतात् अधिकं न्यूनतां प्राप्तवान्।

एनटीपीसी, भारती एयरटेल्, टाइटन्, स्टेट् बैंक् आफ् इण्डिया, नेस्ले च अन्ये प्रमुखाः पश्चात्तापाः आसन् ।

एशियायाः विपण्येषु सियोल्, टोक्यो, शाङ्घाई च न्यूनतया निवसन्ति स्म, हाङ्गकाङ्गः च सकारात्मकक्षेत्रे समाप्ताः ।

यूरोपीयविपणयः अधिकतया न्यूनतया व्यापारं कुर्वन्ति स्म । वालस्ट्रीट् अधिकतया उच्चतरं समाप्तं o शुक्रवासरे।

विदेशीयसंस्थागतनिवेशकाः शुक्रवासरे २११७.५ कोटिरूप्यकाणां इक्विटीं अवतारितवन्तः इति विनिमयदत्तांशैः उक्तम्।

वैश्विकतैलस्य मानदण्डः ब्रेण्ट् कच्चा तेलस्य मूल्यं ०.२८ प्रतिशतं वर्धित्वा ८३.०२ अमेरिकीडॉलर् प्रति बैरल् अभवत् ।

शुक्रवासरे बीएसई-मापदण्डः २६०.३० अंकाः अथवा ०.३६ प्रतिशतं वर्धितः सन् ७२,६६४.४ इति स्तरं प्राप्तवान् । एनएसई निफ्टी ९७.७० अंकं अथवा ०.४४ प्रतिशतं वर्धित्वा २२,०५५.२० अंकं प्राप्तवान् ।