मुम्बई, इक्विटी बेन्चमार्क सूचकाङ्काः सेन्सेक्सः, निफ्टी च शुक्रवासरे स्वस्य ताजां अभिलेखं उच्चस्तरं प्राप्तवन्तः यतः टीसीएस इत्यनेन जूनमासस्य त्रैमासिकस्य अर्जनस्य घोषणायाः अनन्तरं सूचनाप्रौद्योगिकी-स्टॉकेषु भारी क्रयणं कृतम्।

३०-शेयर-युक्तं बीएसई-सेन्सेक्स् ९९६.१७ अंकं जूम कृत्वा सर्वकालिकं उच्चतमं ८०,८९३.५१ अंकं प्राप्तवान् । एनएसई निफ्टी २७६.२५ अंकैः कूर्दित्वा २४,५९२.२० इति नूतनजीवनस्य शिखरं प्राप्तवान् ।

सेन्सेक्स-पैक् मध्ये देशस्य बृहत्तमः आईटी-सेवा-क्रीडकः जून-त्रैमासिकस्य शुद्धलाभस्य ८.७ प्रतिशतं वृद्धिं १२,०४० कोटिरूप्यकाणां ज्ञापितवान् ततः परं टाटा-परामर्श-सेवासु प्रायः ६ प्रतिशतं वृद्धिः अभवत्

इन्फोसिस्, टेक् महिन्द्रा, एच् सी एल टेक्नोलॉजीज, एक्सिसबैङ्क्, बजाज फाइनेन्स् च अन्ये प्रमुखाः लाभाः अभवन् ।

मारुतिः, कोटकमहिन्द्राबैङ्कः, एशियनपेन्ट्स्, आईटीसी च पश्चात्तापेषु आसन् ।

जियोजित् ​​वित्तीयसेवानां मुख्यनिवेशरणनीतिज्ञः वी के विजयकुमारः अवदत् यत्, "सकारात्मकं घरेलुसंकेतं टीसीएसतः अपेक्षितापेक्षया उत्तमसङ्ख्याः सकारात्मकप्रबन्धनटिप्पणी च सन्ति ये अधिकांशं आईटी-स्टॉकं उत्थापयितुं शक्नुवन्ति।"

एशियायाः विपण्येषु शाङ्घाई-हाङ्गकाङ्ग-देशयोः अधिकं उद्धरणं प्राप्तम्, सियोल्-टोक्यो-देशयोः व्यापारः न्यूनः अभवत् ।

अमेरिकीविपणयः गुरुवासरे अधिकतया न्यूनतया समाप्ताः।

वैश्विकतैलस्य मानदण्डः ब्रेण्ट् कच्चा तेलस्य मूल्यं ०.५९ प्रतिशतं वर्धित्वा प्रति बैरल् ८५.९० अमेरिकीडॉलर् इत्येव अभवत् ।

विदेशीयसंस्थागतनिवेशकाः गुरुवासरे १,१३७.०१ कोटिरूप्यकाणां इक्विटीं अवरोहणं कृतवन्तः इति विनिमयदत्तांशैः उक्तम्।

प्रारम्भिक उच्चतमस्थानात् पश्चात्तापं कृत्वा गुरुवासरे बीएसई-मापदण्डः २७.४३ अंकैः अथवा ०.०३ प्रतिशतेन न्यूनः भूत्वा ७९,८९७.३४ इति स्थले बन्दः अभवत् । एनएसई निफ्टी ८.५० अंकं अथवा ०.०३ प्रतिशतं न्यूनीकृत्य २४,३१५.९५ इति स्तरं प्राप्तवान् ।