मुम्बई, इक्विटी बेन्चमार्क सूचकाङ्काः सेन्सेक्सः, निफ्टी च शुक्रवासरे प्रायः १ प्रतिशतं उच्छ्रिताः अभवन्, येन अमेरिकी फेडरल् रिजर्व् द्वारा दरकटनस्य आशायाः मध्यं टीसीएस-आर्जनस्य सुदृढ-उपार्जनस्य अनन्तरं आईटी-टेक्-स्टॉकेषु तीव्रक्रयणेन ईंधनम् अभवत्

रिलायन्स् इण्डस्ट्रीज तथा इन्फोसिस् इत्येतयोः मध्ये एकेन सङ्घटनेन निवेशकानां भावनाः अपि वर्धिताः इति व्यापारिणः अवदन्।

३० शेयर्स् युक्तः बीएसई सेन्सेक्सः ६२२ अंकाः अथवा ०.७८ प्रतिशतं कूर्दितवान्, ८०,५१९.३४ इति अभिलेखसमापनस्तरं प्राप्तवान् । दिने ९९६.१७ अंकं अथवा १.२४ प्रतिशतं जूम कृत्वा ८०,८९३.५१ इति सर्वकालिकं उच्चतमं स्तरं प्राप्तवान् ।

एनएसई निफ्टी १८६.२० अंकं अथवा ०.७७ प्रतिशतं वर्धमानं २४,५०२.१५ इति अभिलेखात्मकं समापन उच्चतमं स्तरं प्राप्तवान् । दिनान्तरे २७६.२५ अंकाः अथवा १.१३ प्रतिशतं कूर्दित्वा २४,५९२.२० इति नूतनं आजीवनं शिखरं प्राप्तवान् ।

साप्ताहिकरूपेण बीएसई-मापदण्डः ५२२.७४ अंकाः अथवा ०.६५ प्रतिशतं कूर्दितवान्, निफ्टी-स्तरस्य तु १७८.३ अंकाः अथवा ०.७३ प्रतिशतं वृद्धिः अभवत् ।

"बहुविधपुच्छवायुभिः मार्केट् रेन्ज-बाउण्ड्-प्रक्षेपवक्रात् बहिः आगन्तुं प्रेरितवान्। आईटी-बेलवेदर-इत्यस्मात् प्रबलं परिणामं तथा च अमेरिकी-महङ्गानि एकवर्षीय-निम्न-स्तरस्य न्यूनता च मार्केट्-मध्ये आशावादं वर्धयति स्म। सेप्टेम्बर-मासे दर-कटनस्य सम्भावनाः सन्ति इञ्च् अधिकं भवति, यत् डॉलरसूचकाङ्कस्य पतने स्पष्टम् अस्ति" इति जियोजित् ​​वित्तीयसेवानां शोधप्रमुखः विनोद नायरः अवदत्।

सेन्सेक्स-पैक् मध्ये देशस्य बृहत्तमः आईटी-सेवा-क्रीडकः जून-मासस्य शुद्धलाभस्य ८.७ प्रतिशतं वृद्धिं १२,०४० कोटिरूप्यकाणां ज्ञापितवान् ततः परं टाटा-परामर्श-सेवासु प्रायः ७ प्रतिशतं वृद्धिः अभवत्

इन्फोसिस्, एच् सी एल टेक्नोलॉजीज, टेक् महिन्द्रा, एक्सिस बैंक्, रिलायन्स् इण्डस्ट्रीज, जेएसडब्ल्यू स्टील, बजाज फाइनेन्स, लार्सेन् एण्ड् टौब्रो च अन्ये प्रमुखाः लाभाः अभवन् ।

मारुति, एशियन पेंट्स्, टाइटन, कोटक महिन्द्राबैङ्क, भारती एयरटेल्, आईसीआईसीआई बैंकः च पश्चात्तापं कृतवन्तः ।

व्यापकविपण्ये बीएसई-मिड्कैप-मापकस्य ०.२२ प्रतिशतं न्यूनता अभवत्, लघुकैप-सूचकाङ्कस्य तु ०.१३ प्रतिशतं न्यूनता अभवत् ।

सूचकाङ्कानां मध्ये सूचनाप्रौद्योगिकी ४.३२ प्रतिशतं, टेक ३.२९ प्रतिशतं, ऊर्जा (०.१३ प्रतिशतं), बैंकेक्स (०.१० प्रतिशतं), सेवाः (०.०६ प्रतिशतं) च उच्छ्रिताः

तस्य विपरीतम्, रियल्टी, पावर, मेटल, यूटिलिटीज, ऑटो, इण्डस्ट्रियल्स्, उपभोक्तृविवेकः च पश्चात्तापेषु आसन् ।

"निफ्टी 12 जुलाई दिनाङ्के सूचनाप्रौद्योगिकी-समूहस्य नेतृत्वे सशक्ततया समाप्तवती यतः टाटा-परामर्श-सेवाः स्वस्य Q1-परिणामेन गलीम् आश्चर्यचकितवती। शुक्रवासरे वैश्विक-समूहाः मिश्रिताः आसन्, यतः महङ्गानि विषये नवीनतमेन अमेरिकी-अद्यतनेन वालस्ट्रीट्-महोदयस्य विश्वासः प्रबलः जातः यत् व्याजदरेषु राहतः इव आगन्तुं शक्नोति soon as September," इति एचडीएफसी सिक्योरिटीजस्य खुदरासंशोधनप्रमुखः दीपकजसानी अवदत्।

एशियायाः विपण्येषु शाङ्घाई-हाङ्गकाङ्ग-देशयोः उच्चतरं निवासः अभवत्, सियोल्-टोक्यो-देशयोः च न्यूनतया समाप्तिः अभवत् ।

मध्यसत्रव्यापारे यूरोपीयविपणयः अधिकं व्यापारं कुर्वन्ति स्म । अमेरिकीविपणयः गुरुवासरे अधिकतया न्यूनतया समाप्ताः।

वैश्विकतैलस्य मानदण्डः ब्रेण्ट् कच्चा तेलस्य मूल्यं ०.७८ प्रतिशतं वर्धित्वा ८६.१३ अमेरिकीडॉलर् प्रति बैरल् अभवत् ।

विदेशीयसंस्थागतनिवेशकाः गुरुवासरे १,१३७.०१ कोटिरूप्यकाणां इक्विटीं अवरोहणं कृतवन्तः इति विनिमयदत्तांशैः उक्तम्।

"वैश्विकमञ्चे जूनमासस्य अमेरिकी-कोर-सीपीआई-महङ्गानि ३ प्रतिशतं यावत् आसीत्, यत्र महङ्गानि न्यूनानि भवन्ति इति कारणेन उपभोक्तृमूल्यानां चतुर्वर्षेषु प्रथमः न्यूनता अभवत् । एतत् आँकडा सूचयति यत् फेडरल् रिजर्व् अन्ते यावत् एकं वा द्वौ वा दरकटनौ कार्यान्वितुं शक्नोति वर्षस्य ।

"यथा यथा बजटसत्रं समीपं गच्छति तथा तथा मार्केट् आशावादी अस्ति यत् सर्वकारः आधारभूतसंरचना, रक्षा, रेलमार्ग, हरित ऊर्जा च इत्येतयोः विषये स्वस्य ध्यानं स्थापयिष्यति" इति कैपिटलमाइण्ड् रिसर्च इत्यस्य वरिष्ठः शोधविश्लेषकः कृष्णा अप्पला अवदत्।

गुरुवासरे बीएसई-बेन्चमार्कः २७.४३ अंकैः अथवा ०.०३ प्रतिशतेन न्यूनः भूत्वा ७९,८९७.३४ इति क्रमेण समाप्तः । एनएसई निफ्टी ८.५० अंकं अथवा ०.०३ प्रतिशतं न्यूनीकृत्य २४,३१५.९५ इति स्तरं प्राप्तवान् ।