हृदयस्पर्शी एकस्मिन् पोस्ट् मध्ये श्वेता अवदत् यत् अन्तिमवारं सा इच्छति यत् सर्वेषां साहाय्यं कुर्वन्तु, येन परिवारः यत् समापनम् अर्हति तत् प्राप्नुयात्।

सुशान्तः मुम्बई-नगरस्य बान्द्रा-नगरस्य निवासस्थाने जून-मासस्य १४ दिनाङ्के २०२० तमे वर्षे आत्महत्यां कृतवान् इति कथ्यते ।

अनुजभ्रातुः स्मरणं कृत्वा श्वेता इन्स्टाग्रामं गत्वा सुशान्तस्य चतुर्भिः भगिनीभिः सह मज्जनस्य थ्रोबैक् विडियो साझां कृतवती।

शीर्षके श्वेता लिखितवती यत् - "भाई, भवता अस्मान् त्यक्त्वा ४ वर्षाणि अभवन्, अद्यापि वयं न जानीमः यत् २०२० तमस्य वर्षस्य जूनमासस्य १४ दिनाङ्के किं घटितम्। भवतः मृत्युः रहस्यं वर्तते। अहं असहायः अनुभवामि, अधिकारिभ्यः च याचनां कृतवान् सत्यस्य कृते असंख्यवारं” इति ।

"अहं धैर्यं नष्टं करोमि, त्यक्तुं च इच्छामि। परन्तु अद्य अन्तिमवारं, ये केऽपि प्रकरणे साहाय्यं कर्तुं शक्नुवन्ति, तेभ्यः सर्वेभ्यः पृच्छितुम् इच्छामि यत् ते भवतः हृदये हस्तं स्थापयित्वा स्वयमेव पृच्छन्तु: किं वयं ज्ञातुं न अर्हन्तः अस्माकं भ्रातुः सुशांतस्य किं जातम्?किमर्थं राजनैतिककार्यक्रमः अभवत्? श्वेता स्वस्य टिप्पण्यां पृष्टवती।

सा अपि प्रार्थितवती यत् “ कृपया, अहं अनुरोधं करोमि, प्रार्थयामि च—अस्माकं परिवाररूपेण अग्रे गन्तुं साहाय्यं कुर्वन्तु । अस्मान् यत् समापनम् अर्हति तत् ददातु। # sushantsinghrajput # justiceforsushantsinghrajput # 4 वर्षोंपर न्यायसेसुशांत।”

अन्यस्मिन् पोस्ट् मध्ये श्वेता सुशान्तस्य परोपकारीकार्यस्य झलकानि साझां कृतवती, तस्य शीर्षकं दत्तवती यत् “कोऽपि हृदयं आस्तीने धारयति स्म ? सुशांतस्य अन्यायस्य ४ वर्षाणि अभवन्। किं सः एतत् अर्हति?”

सुशान्तः 'कै पो चे', 'पीके', 'एमएस धोनी: द अनटोल्ड् स्टोरी', 'केदारनाथ' इत्यादिषु चलच्चित्रेषु कार्यं कृत्वा प्रसिद्धः अस्ति । 'दिल बेचारा' इति चलच्चित्रं तस्य मृत्योः परं प्रदर्शितम् आसीत् ।