इद्लिब्-नगरे सेना अनेकानि आत्मघाती-ड्रोन्-विमानानि अवरुद्ध्य दक्षिणग्रामीणेषु "आतङ्कवादी"-समूहैः सह युद्धं कृतवती । युद्धस्य परिणामेण समूहानां उपकरणेषु महती हानिः अभवत्, "आतङ्कवादिनः" च क्षतिः अभवत्, दर्जनशः जनाः मृताः वा क्षतिग्रस्ताः वा इति कथ्यते इति सिन्हुआ-समाचार-संस्थायाः सूचना अस्ति

सैन्यस्थानानां समीपस्थेषु नागरिकक्षेत्रेषु च आत्मघाती ड्रोन्-इत्यस्य उपयोगस्य "आतङ्कवादिनः" प्रयत्नाः अपि सेना विफलं कृतवती ।

इदानीं उत्तरे लताकिया-ग्राम्यक्षेत्रे रूसीवायुसेनाभिः समर्थिताः सीरियादेशस्य सैन्य-एककाः "आतङ्कवादीनां" दुर्गान् दुर्गान् च लक्ष्यं कृत्वा नष्टवन्तः अस्मिन् अभियाने आतङ्कवादिषु महती क्षतिः अभवत् ।