नवीदिल्ली, प्रत्यक्षकरस्य केन्द्रीयमण्डलेन (CBDT) 2023-24 मध्ये भारतीयकरदातृभिः सह recor 125 अग्रिममूल्यनिर्धारणसमझौताः (APAs) कृताः।

अस्मिन् ८६ एकपक्षीय एपीए (यूएपीए) ३९ द्विपक्षीय एपीए (बीएपीए) च सन्ति इति वित्तमन्त्रालयेन मंगलवासरे विज्ञप्तौ उक्तम्।

एपीए कार्यक्रमस्य आरम्भात् परं कस्मिन् अपि वित्तीयवर्षे एपीए-हस्ताक्षराणि एतत् सर्वाधिकं भवति इति तया उक्तम्।

२०२३-२४ तमे वर्षे हस्ताक्षरितानां एपीए-सङ्ख्या अपि पूर्ववित्तीयवर्षे हस्ताक्षरितानां ९५ एपीए-सङ्ख्यानां तुलने ३१ प्रतिशतं वृद्धिं प्रतिनिधियति

एतेन सह एपीए कार्यक्रमस्य आरम्भात् आरभ्य एपीए-सङ्ख्या ६४१ यावत् अभवत्, येषु ५०६ यूएपीए, १३५ बीएपीए च सन्ति इति उक्तम्।

२०२३-२४ तमवर्षस्य कालखण्डे सीबीडीटी इत्यनेन अद्यपर्यन्तं कस्मिन् अपि वित्तवर्षे अधिकतमसङ्ख्यायां बीएपीए-सङ्ख्यायां हस्ताक्षरं कृतम् इति उक्तं, भारतस्य सन्धिसाझेदारैः यथा आस्ट्रेलिया कनाडा, डेन्मार्क, जापान, सिङ्गापुर, यूके, अमेरिका च ।

एपीए योजना मूल्यनिर्धारणस्य पद्धतीः निर्दिश्य अन्तर्राष्ट्रीयव्यवहारस्य बाहुलम्बमूल्यं पूर्वमेव अधिकतमं पञ्च भविष्यवर्षेभ्यः निर्धारयित्वा स्थानान्तरणमूल्यनिर्धारणक्षेत्रे करदातृभ्यः निश्चयं प्रदातुं प्रयतते।

ततः परं करदातुः चतुर्णां पूर्ववर्षेभ्यः एपीए-रोलबैक् कर्तुं विकल्पः अस्ति, यस्य परिणामेण नववर्षेभ्यः करनिश्चयः प्रदत्तः भवति

द्विपक्षीय एपीए हस्ताक्षरेण अतिरिक्तरूपेण करदातृभ्यः कस्यापि प्रत्याशितस्य अथवा वास्तविकस्य द्विगुणकरस्य रक्षणं भवति।

एपीए कार्यक्रमेन भारतसर्वकारस्य व्यापारस्य सुगमतां प्रवर्धयितुं मिशनं महत्त्वपूर्णं योगदानं दत्तम्, विशेषतः बहुराष्ट्रीय उद्यमानाम् कृते येषां समूहसंस्थानां अन्तः सीमापारव्यवहारस्य बहूनां संख्या अस्ति इति तया उक्तम्।