नवीदिल्ली, भारतीयविदेशीयबैङ्कस्य पूर्ववरिष्ठप्रबन्धिकायाः ​​१५.०६ कोटिरूप्यकाणां बृहत्तमेषु दण्डेषु अन्यतमं दण्डं कृत्वा २.१४ कोटिरूप्यकाणां धुनेन बैंकं वञ्चयित्वा सप्तवर्षपर्यन्तं कारावासः कृतः इति शुक्रवासरे अधिकारिणः अवदन्।

अधिकारिणां मते अहमदाबादनगरस्य भारतीयविदेशीयबैङ्कस्य (IOB’s) वस्त्रपुरशाखायाः वरिष्ठप्रबन्धकरूपेण प्रीतिविजयसहजवानी इत्यनेन tw खातानां विदेशीयमुद्रागैरनिवासी(FCNR)निक्षेपाणां वित्तीयपरिपक्वताभुगतानं द्वयोः काल्पनिकखातयोः बिना किमपि प्राधिकरणपत्रेण जमा कृतम् आसीत् th निक्षेपकः वा वकिलस्य धारकः।

ततः सा वास्तविकनिक्षेपकानाम् असमर्पणनिक्षेप-रसीदानां सुरक्षाविरुद्धं प्रायः १.४० कोटिरूप्यकाणां काल्पनिक-खाते माङ्ग-ऋणं, नगद-क्रेडिट् च अनुमोदितवती, राशियां, तिथि-परिपक्वता-मूल्ये, इत्यादिषु परिवर्तनं कृत्वा इति ते अवदन्।

सीबीआई-प्रवक्ता अवदत् यत्, "अभियुक्तेन २००१ तमस्य वर्षस्य जुलै-मासस्य २७ दिनाङ्कपर्यन्तं व्याजसहितस्य २ कोटिरूप्यकाणां (लगभग) अधिकं गलत्-हानिः अभवत् ।

बैंकस्य शिकायतया सीबीआई इत्यनेन २००१ तमस्य वर्षस्य अक्टोबर् २९ दिनाङ्के अस्य प्रकरणस्य अन्वेषणं स्वीकृतम्, २००३ तमस्य वर्षस्य अक्टोबर् १५ दिनाङ्के आरोपपत्रं च दाखिलम् ।साहिजवानी देशात् पलायितः आसीत्, २०१२ पर्यन्तं पलायितः आसीत् ।सीबीआई इत्यनेन इन्टरपोल् जारीकृतम् आसीत् तस्याः विरुद्धं रेड नोटिक् इति संस्था यत् एजन्सी इत्यस्याः कनाडादेशे तस्याः स्थानं ज्ञातुं साहाय्यं कृतवान् ।

सीबीआई-प्रवक्ता विज्ञप्तौ उक्तवान् यत्, "कनाडा-देशस्य आप्रवासन-अधिकारिभिः सा निरुद्धा, २०१२ तमस्य वर्षस्य जनवरी-मासस्य ११ दिनाङ्के भारतं निर्वासिता च अभवत् ।

गान्धीनगरस्य विशेषन्यायालयेन पूर्ववरिष्ठप्रबन्धकं आपराधिकविश्वासभङ्गः, बहुमूल्यसुरक्षायाः जालसाजी, जालीदस्तावेजस्य वास्तविकरूपेण उपयोगः, बैंकस्य गलतहानिः च इति दोषी इति निर्णीतः।

सीबीआइ-प्रवक्ता अवदत् यत् न्यायालयेन दोषिणः उपरि १५ कोटिरूप्यकाणां दण्डः कृतः, तत् धनं शिकायतकर्ताबैङ्कं प्रति गमिष्यति इति आदेशः अपि दत्तः। अधिकारिणः अवदन् यत् i विशेषन्यायालयेन प्रदत्तेषु बृहत्तमेषु दण्डेषु अन्यतमः अस्ति।

"विचारे २३ अभियोजनसाक्षिणां परीक्षणं कृतम्, १५८ दस्तावेजाः साक्षिणां माध्यमेन सिद्धाः गच्छन्ति। निर्णयस्य घोषणायाः अनन्तरं प्रीतिविजा सहिजवानी इत्यस्याः निग्रहे गृहीताः" इति अधिकारी अवदत्।