देहरादून (उत्तराखण्ड) [भारत], मुख्यमन्त्री पुष्करसिंहधामी शुक्रवासरे मेजरप्रणयनेगी इत्यस्य निवासस्थाने डोइवालानगरे परिवारजनैः सह मिलित्वा शोकं प्रकटितवान्, परिवारजनानां सान्त्वनां च दत्तवान्।

मुख्यमंत्री ने मेजर प्रणय नेगी के चित्र को पुष्प अर्पित करके श्रद्धांजलि अर्पित किया। मुख्यमन्त्री अवदत् यत् अस्माकं शहीदसैनिकानाम् वीरतायाः विषये वयं गर्विताः स्मः।

नेगी २०२४ तमस्य वर्षस्य एप्रिल-मासस्य ३० दिनाङ्के राष्ट्रस्य सीमानां रक्षणं कुर्वन् अन्तिमश्वासं गृहीतवान् ।

सः तोपदलस्य सदस्यः आसीत्, कारगिलक्षेत्रस्य उच्चोच्चक्षेत्रे नियोजितः च आसीत् ।

पूर्वं धामी गुरुवासरे पूर्वसेनाश्रितानां कृते शैक्षिकसहायता (छात्रवृत्ति) योजनायाः अन्तर्गतं छात्रवृत्तिराशिं अनुमोदितवान्।

मुख्यमन्त्री उत्तराखण्डराज्यस्य पूर्वसैनिकानाम् आश्रितानां कृते अभियांत्रिकी, चिकित्सा, पीएचडी च शिक्षां प्राप्तुं शैक्षिकसहायता (छात्रवृत्ति) योजनायाः अन्तर्गतं ९१ छात्राणां कृते ११ लक्षं, ०६ सहस्ररूप्यकाणां राशिं अनुमोदितवान् अस्ति।

२०२३-२४ वित्तवर्षस्य अनुमोदितस्य छात्रवृत्तेः अन्तर्गतं मुख्यमन्त्री ८३ अभियांत्रिकी-छात्राणां कृते ९,९६,००० रूप्यकाणां राशिं, ६ चिकित्सा-छात्राणां कृते ९०,००० रूप्यकाणां, २ पीएचडी-छात्राणां कृते २०,००० रूप्यकाणां राशिं च अनुमोदितवान् अस्ति ।

एतेन सह मुख्यमन्त्री चम्पावतमण्डलस्य रीठसाहबस्य कारपार्किङ्गस्य निर्माणकार्यस्य कृते ९ कोटि ८९ लक्षरूप्यकाणां राशिं अपि अनुमोदितवती अस्ति।