नवीदिल्ली, भारतीयनिर्माणसङ्घः (CFI) टाटा प्रोजेक्ट्स् एमडी एण्ड् सीईओ विनायक पाई इत्यस्य राष्ट्रियपरिषदः अध्यक्षत्वेन निर्वाचितः।

रविवासरे विज्ञप्तौ सीएफआई इत्यनेन द्विवर्षीयकार्यकालस्य (वित्तीयवर्षस्य २५-वित्तवर्षस्य २६) कृते राष्ट्रियपरिषदः गठनस्य घोषणा कृता । राष्ट्रीयपरिषद् टाटा प्रोजेक्ट्स् लिमिटेड् इत्यस्य एमडी एण्ड् सीईओ विनायक पाई इत्यस्य अध्यक्षत्वेन निर्वाचितवती।

अखिल गुप्ता, ईडी एवं सीईओ, शापूरजी पल्लोंजी एण्ड कंपनी प्रा. लिमिटेड, उपाध्यक्षत्वेन निर्वाचिता अस्ति, पटेलइञ्जिनीयरिङ्ग लिमिटेडस्य उपनिदेशिका प्रीतिपटेलः कोषाध्यक्षत्वेन निर्वाचिता अस्ति।

नवनिर्वाचिते राष्ट्रियपरिषदे सम्पूर्णे भारते प्रमुखमूलसंरचनानिर्माणकम्पनीनां प्रतिनिधिः अपि अस्ति, यत्र प्रीकास्ट् इण्डिया इन्फ्रास्ट्रक्चर्स् इत्यस्य प्रबन्धनिदेशकः अजीतभाटे, हिन्दुस्तान निर्माणकम्पनीलिमिटेडस्य उपाध्यक्षः अर्जुनधवनः च सन्ति

हार्दिक अग्रवाल, निदेशक, दिनेशचन्द्र आर अग्रवाल इन्फ्राकॉन; M V Satish, CMD for Buildings & Member ECOM, L&T Ltd इत्यस्य सल्लाहकारः; नलिन गुप्ता, प्रबन्धनिदेशक, जे कुमार इन्फ्राप्रोजेक्ट्स; कृष्णम राजू पी, उपाध्यक्ष, एनसीसी लि; विमल केजरीवाल, केईसी इन्टरनेशनल के प्रबन्धनिदेशक एवं सीईओ; तथा वेल्सपुन् इन्टरप्राइजेस् लिमिटेड् इत्यस्य मुख्यकार्यकारी योगेन् लालः अपि परिषदः भागः अस्ति ।

राष्ट्रियपरिषद् सर्वसम्मत्या अजीतगुलाबचन्दं राष्ट्रपतिपदं एमेरिटस् इति अपि नामाङ्कितवती इति वक्तव्ये उक्तम्।

२००० तमे वर्षे स्थापितं सीएफआई नीतिवकालतस्य उद्योगस्य हितधारकाणां, सरकारीसंस्थानां च मध्ये सहकार्यं पोषयितुं च अग्रणी अस्ति ।