मुम्बई, ऐस् बैडमिण्टन-क्रीडकः पी.वी.सिन्धुः, भालाक्षेपकः किशोर-जेना, हॉकी-गोलकीपरः पी.आर.श्रीजेशः च केचन क्रीडकाः सन्ति, येषां पराक्रमाः पेरिस्-ओलम्पिक-क्रीडायाः पूर्वं २६ जुलै-दिनात् आरभ्य नगरे आचर्यन्ते

अत्र गुरुवासरे क्रीडासामग्रीनिर्माणकम्पनी पुमा इत्यनेन ‘क्रीडायाः विजेतारः’ इति उत्सवस्य कृते बहिः अभियानं प्रारब्धम्, यया भारतीयओलम्पिकसङ्घस्य (IOA) सह ओलम्पिकस्य आधिकारिकपादपरिधानसाझेदारत्वेन साझेदारी कृता अस्ति।

ओलम्पिक-क्रीडायाः कृते गच्छन्तः कुलम् ४५ भारतीयाः क्रीडकाः जर्मन-कम्पनीयाः प्रतिनिधित्वं करिष्यन्ति, यस्याः ‘सी द गेम लाइक वी डू’ इति अभियानस्य उद्देश्यं अत्रत्यानां क्रीडकानां पराक्रमानाम् उत्सवः अस्ति |.

"(द) डबल ओलम्पिकपदकविजेता पी.वी.सिन्धुस्य शक्तिशाली स्मैशः, ओलम्पिककांस्यपदकविजेता तथा हॉकीगोलकीपरः पीआर श्रीजेशस्य क्षमता सम्पूर्णे मुम्बईनगरे जीवनात् बृहत्तरस्य बहिः चक्षुषः श्रृङ्खलायाः सह द्रुततमं कन्दुकं सहजतया स्थगयितुं, यतः एशियाईक्रीडापदकविजेता किशोर जेना इत्यस्य दर्शयति क्षेपणं, गगनचुंबीभवनस्य ऊर्ध्वतायाः तुल्यम्” इति पुमा विज्ञप्तौ अवदत् ।

"सिन्धु इत्यस्याः ३४९ कि.मी.प्रतिघण्टां यावत् स्मैश-वेगः मुम्बई-नगरस्य प्रतिष्ठित-केन्द्रीय-रेखा-मार्गस्य ३ गुणाधिकः अस्ति । तस्याः अनुकरणीय-उपार्जना अस्मिन् मार्गे स्थानीय-रेलयानस्य कोच-मध्ये बिम्ब-प्रवाहैः सह कोच-मध्ये दृश्यन्ते" इति अत्र अपि उक्तम्

जेना इत्यस्य ८७.५४ मीटर् मध्ये सर्वोत्तमः क्षेपः प्रभादेवीयां समानाकारस्य संरचनायाः मुखौटे तस्य प्रतिबिम्बेन स्मरणं भविष्यति।

श्रीजेशस्य चित्रणं मुम्बई-ठाणे-नगरयोः सेवां कुर्वतां पूर्वीय-एक्सप्रेस्-राजमार्गे (EEH) डिजिटल-विज्ञापनफलके दर्शितम् अस्ति ।

१०० तः अधिकाः भारतीयाः क्रीडकाः मञ्चस्य यात्रायाः च पादपरिधानं, ट्राली, बैकपैक्, सिप्पर्, योगचटाई, शिरःपट्टिका, कटिबन्धः, मोजा, ​​तौलिया च प्राप्नुयुः, येषां डिजाइनं पेरिस् ओलम्पिकस्य समये तेषां प्रशिक्षणं आरामं च अधिकतमं कर्तुं कृतम् अस्ति।

आईओए अध्यक्षः शा अवदत् यत्, "आईओए पेरिस् ओलम्पिक-क्रीडायां भारतस्य पदकस्य सम्भावनायाः वर्धनार्थं गहनतया प्रतिबद्धः अस्ति, एतादृशाः सहकार्यं च तस्य लक्ष्यस्य प्राप्त्यर्थं महत्त्वपूर्णं सोपानम् अस्ति" इति।