बेङ्गलूरु, कर्नाटकस्य गृहमन्त्री जी परमेश्वरः मंगलवासरे अवदत् यत् मुख्यमन्त्री सिद्धारमैया तथा राज्यकाङ्ग्रेसप्रमुखः डी के शिवकुमारः एमएलसीनिर्वाचनस्य अभ्यर्थीनां चयनविषये तस्य सदृशैः वरिष्ठभागनेतृभिः सह परामर्शं कुर्वन्तु।

अद्य 13 जून दिनाङ्के कर्नाटकविधानपरिषदः 11 सीटानां द्विवार्षिकनिर्वाचनार्थं दलस्य उच्चकमाण्डप्रत्याशिभिः सह चर्चां कर्तुं सिद्धारमैयाः शिवकुमारस्य च अद्य नवीदिल्लीं प्रति त्रियात्रायाः पृष्ठभूमितः एतत् वक्तव्यं प्राप्तम्।

"मुख्यमन्त्री केपीसीसी अध्यक्षश्च उत्तरदायीपदेषु सन्ति। अस्माकं सदृशानां वरिष्ठानां परामर्शं लभन्ते चेत् इदं उचितम्। परामर्शं विना यदि ते स्वयमेव निर्णयं कुर्वन्ति तर्हि मम मते इदं सम्यक् नास्ति। येषां वरिष्ठता अनुभवः अस्ति, दलस्य द्वयोः अपि तथा च सर्वकारेण सह सम्पर्कं कृत्वा, तेषां अस्माभिः सह चर्चा कर्तव्या" इति परमेश्वरः अवदत्।

अत्र पत्रकारान् सम्बोधयन् सः अवदत् यत्, "न केवलं मम, मम सदृशाः वरिष्ठाः सन्ति ये केपीसीसी-अध्यक्षरूपेण सेवां कृतवन्तः तथा च येषां अनुभवः अस्ति तथा च hel party पदं वर्तते। यदि तेषां सल्लाहः मतं च गृह्यते तर्हि तत् उत्तमं भविष्यति। एतत् i मम मतम्” इति ।

परमेश्वरः एकस्य प्रश्नस्य उत्तरं ददाति स्म यत् मुख्यमन्त्री शिवकुमारः एमएलसी-अभ्यर्थीनां विषये स्वविचारं प्राप्तवान् वा, अथवा सः किमपि नाम अनुशंसितवान् वा इति।

टिकटं दत्त्वा रेजिओ, जाति इत्यादीनां कारकानाम् विचारं सुचयन्तः अनेकाः मन्त्रिणः विषये पृष्टः परमेश्वरः अवदत् यत्, "एतस्य विषये अप्रचलितरूपेण चर्चा कर्तव्या। तौ (सीएम, डीसीएम च) एकपक्षीयरूपेण निर्णयं न कर्तव्यौ, अस्माकं सल्लाहं द्रष्टव्यम्। तेषां विचारः करणीयः मण्डले जातिविषये च।"

"ये दलस्य कृते कार्यं कृत्वा तस्य निर्माणं कृतवन्तः, ये समुदायाः संस्थायाः पार्श्वे स्थितवन्तः, तेषां स्वीकारः करणीयः, एतत् मम मतम्" इति सः अजोडत्।

शिवकुमारेन आयोजितस्य सर्वेषां मन्त्रिणां कृते अद्यतनभोजनसमागमस्य समये एतस्य चर्चा कृता वा इति अन्यस्य प्रश्नस्य परमेश्वरः नकारात्मकं उत्तरं दत्तवान्।

केपीसीसी अध्यक्षस्य आज्ञापत्रस्य प्रतिक्रियायां यत् मन्त्रिणः श्रमिकान् मिलितुं भागकार्यालयं गच्छेयुः इति परमेश्वरः अवदत् यत् सः अपि अष्टवर्षपर्यन्तं राष्ट्रपतिः आसीत् तदा एवम् अकरोत्।

"यदा काङ्ग्रेसः सत्तायां आसीत् तदा मन्त्रिणः दलकार्यालयं गच्छन्ति स्म... एषः i दलस्य निर्णयः। राष्ट्रपतिः केचन मन्त्रिणः तस्य पालनं न कुर्वन्ति इति अवलोकितवान् स्यात्, अतः सः निर्देशान् दत्तवान् स्यात्, स्वागतयोग्यः कदमः अस्ति, " ह उवाच ।

केपीसीसी अध्यक्षे इदानीं कृते तत्कालं परिवर्तनं न भविष्यति इति वार्तायां प्रश्नस्य उत्तरं दत्त्वा परमेश्वरः अवदत् यत् दलस्य उच्चकमाण्डः समुचितसमये आह्वानं गृह्णीयात्।

"शिवकुमारः सक्षमः अस्ति, राष्ट्रपतिरूपेण च कार्यं कुर्वन् अस्ति। यदि सः उपसीएम अपि अस्ति इति कारणतः प्रबन्धनं कर्तुं समर्थः नास्ति इति मन्यते तर्हि सः उच्चकमाण्डं वक्ष्यति, हे उच्चकमाण्डः स्वयमेव निर्णयं कर्तुं शक्नोति" इति सः अवदत्।

मन्त्री के एन राजन्ना इत्यस्य वक्तव्यस्य प्रतिक्रियारूपेण यत् सः दलस्य अध्यक्षत्वेन सेवां कर्तुं th मन्त्रीपदं बलिदानं कर्तुं सज्जः अस्ति, सः अवदत् यत्, "... कोऽपि बलिदानं कर्तुं शक्नोति किं काङ्ग्रेस-पक्षे बलिदानं कर्तुं जनानां अभावः अस्ति वा?

विधानसभायां दलानाम् विद्यमानशक्त्यानुसारं काङ्ग्रेसपक्षः ७ विजयं प्राप्तुं शक्नोति भाजपा त्रीणि, जदयू) एकं सीटं च जितुम् अर्हति।

अस्य निर्वाचनस्य नामाङ्कनं दातुं समयसूची आरब्धा अस्ति, अहं च जूनमासस्य ३ दिनाङ्कपर्यन्तं गमिष्यामि।