चेन्नै, सिङ्गापुरे नूतना Covid तरङ्गः "हृदुतरः संक्रमणः" अस्ति तथा च आतङ्कस्य आवश्यकता नास्ति तथा च तमिलनाडुनगरे परिस्थितेः सामना कर्तुं आवश्यकं आधारभूतसंरचना अस्ति इति बुधवासरे एकः शीर्षाधिकारी अवदत्।

जनस्वास्थ्यनिवारकचिकित्सानिदेशालयस्य (डीपीएचपीएम) निदेशकः डॉ. टी एस सेल्वाविनायागमः अवदत् यत् "प्रकोपस्य अनन्तरं सिङ्गापुरे "महत्त्वपूर्णं (अस्पताल) प्रवेशः न अभवत्" इति।

"गतकेषु सप्ताहेषु सिङ्गापुर इत्यादिषु दक्षिण एशियाईदेशेषु Covid-प्रकरणाः सन्ति इति सूचना प्राप्यते। यथावत् अस्माकं (TN) विषये किमपि आशङ्कायाः ​​आवश्यकता नास्ति...सिङ्गापुर-रूपान्तरं KP.2 इति is a sub variant o Omicron इति भारतस्य केषुचित् भागेषु तस्य सूचना प्राप्ता अस्ति" इति सः अवदत्।

केपी.२ इत्यस्य २९० प्रकरणाः, केपी.१ इत्यस्य ३४ प्रकरणाः च, ये कोविड्-१ इत्यस्य उपवंशाः सन्ति, ये सिङ्गापुरे प्रकरणानाम् उदयाय उत्तरदायी सन्ति, भारते आधिकारिकतथ्यानुसारं प्राप्ताः।

डीपीएचपीएम इत्यनेन प्रकाशितस्य विडियोमध्ये सेल्वविनयगमः अवदत् यत् एषः प्रकारः "अधुना यावत् केवलं हल्कं संक्रमणं ददाति, अद्यावधि कोऽपि गम्भीरः संक्रमणः न ज्ञातः" इति

"न केवलं, वयं प्रायः पूर्णतया १८-अधिकजनसंख्या i तमिलनाडु टीकाकृतवन्तः। अतः संक्रमणं भवति चेदपि, तत् सौम्यतरं रूपं भविष्यति, प्रवेशस्य आवश्यकता न भविष्यति।

यत्किमपि आवश्यकं सावधानता सार्वजनिकस्थानेषु मास्कं धारयितुं च वृद्धानां, सहरोगयुक्तानां, गर्भिणीनां च "extr सावधान" भवितुं आवश्यकता अन्तर्भवति।

अन्यथा कस्यापि आतङ्कस्य आवश्यकता नास्ति इति सः अपि अवदत्।

"कोविड् अन्येषां फ्लू इव अधुना सामान्यः श्वसनसंक्रमणः जातः। प्रतिवर्षं एकस्याः वा द्वौ वा तरङ्गौ अपि भवितुं सम्भावना अस्ति किन्तु आतङ्कस्य आवश्यकता नास्ति अस्माकं पर्याप्तप्रतिरक्षा अस्ति। अपि च तमिलनाडुदेशे कस्यापि परिस्थितेः सामना कर्तुं आवश्यकं infrastructur अस्ति ," इति सः अपि अवदत् ।