नवीदिल्ली, सिङ्गापुरस्य न्यूनलाभस्य वाहकः स्कूट् नूतनावकाशानां समीक्षां कुर्वन् अस्ति तथा च भारते जालविस्तारं कर्तुं उत्सुकः अस्ति, यत् तस्य शीर्षविपण्येषु अन्यतमम् अस्ति इति एकस्य वरिष्ठस्य कार्यकारीणां मते।

सिङ्गापुरविमानसेवायाः न्यूनलाभशाखायाः स्कूट् इत्यस्य सम्प्रति अमृतसर, चेन्नई, कोयम्बटूर, त्रिची, विशाखापत्तनम्, तिरुवनन्तपुरम् इति षट् भारतीयनगरैः सह सिङ्गापुरं सम्बद्धं कृत्वा प्रत्यक्षविमानयानानि सन्ति

स्कूट् इत्यस्य महाप्रबन्धकः (इण्डिया एण्ड् वेस्ट् एशिया) ब्रायन टोरी गुरुवासरे अवदत् यत् विमानसेवा भारतीययात्रिकाणां कृते टिकटस्य अद्वितीयमूल्यं प्रदाति, यत्र सिङ्गापुरात् परं गच्छन्ति।

विमानसेवा भारते सर्वदा नूतनावकाशानां समीक्षां करोति, विस्तारं च अन्विष्यति इति सः राष्ट्रियराजधानीयां आयोजिते वृत्तपत्रे अवदत्। ऋतुकाले आधारेण स्कूट्-इत्यस्य शीर्षचतुर्णां विपण्येषु भारतम् अस्ति ।

विमानसेवायाः शीर्षद्वयं विपण्यं सिङ्गापुरं चीनं च इति टोरी अवदत्।

विमानसेवायाः अनुसारं भारते वर्धमानः मध्यमवर्गः महत्त्वपूर्णं अवसरं प्रस्तुतं करोति यतः अयं खण्डः विमानयात्रायाः सामर्थ्यं कर्तुं शक्नोति तथा च नूतनानां गन्तव्यस्थानानां यात्रां कर्तुम् इच्छति।

सर्वेषु आयुवर्गेषु अवकाशयात्रायाः अपि वृद्धिः भवति । सम्भाव्य वर्धमानाः विपणयः सन्ति किन्तु सिङ्गापुर-भारतयोः द्विपक्षीयविमानसेवासम्झौतेन प्रतिबन्धाः सन्ति इति सः अवदत्।

विद्यमानस्य उड्डयन-अधिकारस्य पूर्णतया उपयोगः सिङ्गापुर-विमानसेवा, स्कूट्-इत्यनेन च भवति ।

सिङ्गापुरतः परं विक्रयणं सुदृढं कृतवान् इति अवलोक्य सः अवदत् यत् भारतीयविपण्यस्य तालमेलं स्थापयितुं विमानसेवा अधिकं परिश्रमं कर्तुं अर्हति।

स्कूट् इत्यस्य विपणननिदेशिका अगाथा याप् इत्यस्याः कथनमस्ति यत् भारतं विमानसेवायाः कृते महत्त्वपूर्णं विपण्यम् अस्ति यस्य सह संलग्नतां प्राप्तुं शक्नोति। स्कूट् भारतं प्रति बोइङ्ग् ७८७, ए३२० इति पारिवारिकविमानानि चालयति ।

स्कूट् सहितं सिङ्गापुरविमानसेवासमूहः १३ भारतीयगन्तव्यस्थानेषु उड्डीयते । इदानीं टाटा-समूहस्य स्वामित्वं धारयति एयर इण्डिया-संस्था टाटास्-सिङ्गापुर-विमानसेवायोः संयुक्त-उद्यमस्य विस्तारा-इत्यस्य स्वस्य विलयस्य प्रक्रियायां वर्तते । एकदा एषः सौदाः सम्पन्नः जातः तदा सिङ्गापुर-विमानसेवायाः एयर इण्डिया-कम्पनीयां २५.१ प्रतिशतं भागः भविष्यति ।