गङ्गटोक (सिक्किम) [भारत], सिक्किमनगरे अविरामवृष्टेः भूस्खलनस्य च अनन्तरं मङ्गनमण्डले नव जनाः मृताः, १,२००-१४०० पर्यटकाः फसन्ति, राज्यस्य मुख्यमन्त्री प्रेमसिंह तामाङ्गः पञ्चलक्षरूप्यकाणां अनुग्रहस्य घोषणां कृतवान् मृतानां परिवारान् कृत्वा विध्वस्तगृहाणां पुनर्निर्माणं सर्वकारः करिष्यति इति घोषितवान् ।

विगतत्रिदिनेषु सिक्किमनगरे प्राकृतिकविपदद्वयं दृष्टम् अस्ति- नामचीमण्डले भूस्खलनं यस्मिन् त्रयः जनाः प्राणान् त्यक्तवन्तः, तथैव मङ्गनमण्डले १२, १३ च जूनमासस्य मध्यरात्रौ भूस्खलनं जातम् यस्मिन् षट् जनाः स्वस्य प्राणान् त्यक्तवन्तः जीवति। राज्यस्य मङ्गनमण्डले अपि प्रायः १,२००-१४०० पर्यटकाः अटन्ति ।

"एषा दुःखदघटना, मङ्गनमण्डले षट् जनाः मृताः, मजुवानगरे च भूस्खलनेन त्रयः प्राणान् त्यक्तवन्तः, अनेके च घातिताः। अनेके गृहाणि अपि क्षतिग्रस्ताः। कुलम् ६७ परिवाराः स्थानान्तरिताः। अहं व्यापकहानिविषये केन्द्रसर्वकाराय सूचितवन्तः, अस्माकं प्रतिक्रियायाः साहाय्यार्थं तत्कालं धनं च अनुरोधितवन्तः" इति सी.एम.तामाङ्गः ए.एन.आइ.

"मार्गनिरोधेन, भारीवाहनानि चालयितुं असमर्थतायाः च कारणात् वयं खाद्यमूल्यानां, वस्तूनाम् अभावस्य च उछालस्य सामनां कुर्मः। एतान् विषयान् अतीव गम्भीरतापूर्वकं गृहीत्वा केन्द्रात् साहाय्यं याचितवन्तः...वयं ५ लक्षरूप्यकाणि क्षतिपूर्तिरूपेण प्रदास्यामः मृतानां परिवाराः येषां सम्पत्तिः नष्टा वा वाहिता वा तेषां गृहाणि अपि पुनर्निर्माणं करिष्यामः" इति सः अजोडत्।

मुख्यमन्त्री पूर्वमेव नामचिनगरस्य याङ्गङ्ग-मेल्ली-इत्येतयोः जलप्रलय-प्रभावितक्षेत्रयोः अपि वृत्तान्तं कृतवान् यत्र सः प्रभावितपरिवारैः सह संवादं कुर्वन् दृष्टः।

'X' इत्यस्य विषये एकस्मिन् पोस्ट् मध्ये मुख्यमन्त्री लिखितवान् यत्, "अद्य नामचीमण्डलस्य मझुआ, याङ्गङ्गस्य भूस्खलनग्रस्तक्षेत्रेषु मम आधिकारिकयात्रायाः समये मम अनेकाः प्रमुखाः उद्देश्याः आसन् - क्षतिस्य आकलनं कर्तुं, तस्य वितरणस्य निरीक्षणं कर्तुं राहतसामग्रीः, तथा च प्रभावितानां निवासिनः आर्थिकसहायतां प्रदातुं शक्नुवन्ति तथा च मया प्रभावितानां निवासिनः सह व्यक्तिगतरूपेण संवादः कृतः, तेषां पुनर्वासार्थं सर्वकारस्य प्रतिबद्धतायाः आश्वासनं च दत्तम्। यत्र आवश्यकं तत्र भोजनसामग्री, जलं, स्वच्छता, चिकित्सा, आश्रयस्थानानि च प्रदत्तवन्तः” इति ।