मुम्बई (महाराष्ट्र) [भारत], अभिनेत्री सारा अली खानः, या प्रायः स्वस्य अद्वितीयफैशन सेन्सेन प्रसिद्धा अस्ति, सा पुनः स्वस्य नवीनतमशैलीवक्तव्येन स्वस्य प्रशंसकान् विस्मयेन त्यक्तवती अस्ति।

बुधवासरे स्वस्य इन्स्टाग्राम स्टोरीज इत्यत्र गृहीत्वा अभिनेत्री द्वयोः चित्रयोः सुन्दरं कोलाजं साझां कृतवती, यत्र सा रमणीयहरिद्राक्षेत्रे पोजं ददाति तदा स्वस्य ग्रीष्मकालीनस्पन्दनानि प्रदर्शितवती।

सारा फन्की लवण्डर टी-शर्टं, तस्य मेलनं च पतलूनम् च धारयन्ती दृश्यते । ग्रीष्मकालीनरूपं सम्पन्नं कृत्वा सा विचित्रचक्षुषः युग्मं योजितवती, स्वस्य लीलामयं जीवन्तं च शैलीं सम्यक् गृहीतवती ।

चित्रैः सह सारा "ग्रीष्मकालः अत्र अस्ति" इति शीर्षकं योजितवती, तदनन्तरं द्वे इमोजी-चित्रे ।

ग्रीष्मकालीनस्पन्दनेषु स्पर्शं योजयित्वा सा "कैन् आई कॉल यू रोज्" इति गीतस्य पृष्ठभूमिसङ्गीतं सेट् कृतवती ।

इदानीं कार्यमोर्चे सारा आगामिनि एक्शन-हास्य-चलच्चित्रे आयुष्मान-खुर्राणा सह प्रथमवारं स्क्रीन-स्थानं साझां कर्तुं सर्वं सज्जा अस्ति।

अस्य चलच्चित्रस्य निर्माणं करणजोहरस्य धर्मप्रोडक्शन्स् तथा गुनीतमोङ्गायाः सिख्या इन्टरटेन्मेण्ट् इत्यनेन भविष्यति। ते पुनः एकवारं तृतीयनाट्यसहकार्याय एकीभवन्ति।

अद्यापि नाम न ज्ञातस्य अस्य चलच्चित्रस्य निर्देशनं आकाशकौशिकः भविष्यति ।

सारा 'मेट्रो...इन् डिनो' इत्यस्मिन् अपि दृश्यते।

इदानीं 'मर्डर् मुबारक' इत्यस्मिन् अभिनेत्री इत्यस्याः अभिनयस्य अपि प्रशंसा भवति ।

सारा इत्यस्याः अन्यः नवीनतमः रिलीजः 'ए वतन मेरे वतन', स्वातन्त्र्यपूर्वभारतस्य स्वातन्त्र्यसेनानी उषा मेहतायाः जीवनस्य च आधारेण निर्मितः अस्ति ।

मेहता १९४२ तमे वर्षे भारतत्यागस्य आन्दोलनस्य समये 'काङ्ग्रेसरेडियो' इत्यस्य स्थापनां कृतवान् ।

'ए वतन मेरे वतन' इत्यस्य समर्थनं करणजोहरस्य धर्मा प्रोडक्शन्स् इत्यनेन कृतम् अस्ति । अस्मिन् सचिनखेडेकरः, अभयवर्मा, स्पर्शश्रीवास्तवः, एलेक्स् ओ' नीलः, आनन्दतिवारी च प्रमुखभूमिकाः सन्ति ।

कन्नन् अयर् निर्देशिकायां एमरान हाशमी इत्यस्य राष्ट्रवादी स्वतन्त्रतासेनानी राममनोहर लोहिया इत्यस्य रूपेण अपि विशेषरूपेण उपस्थितिः अस्ति ।