मुम्बई (महाराष्ट्र) [भारत], अभिनेत्री सारा अली खानः स्वस्य नवीनतमेषु इन्स्टाग्राम-चित्रेषु स्टाइलिश-पोजं कृतवती।

धूसरवर्णीयं शीर्षं परिधाय यत् सा नीलवर्णीयं मालवाहकजीन्सेन सह युग्मितवान्, सारा शीतलस्पन्दनानि निर्वहति स्म । सा "गुलाबी चश्मा" इत्यनेन सुन्दरेण चोरेण च स्वस्य रूपं उन्नतवती ।

कैप्शनस्य कृते सा प्रसिद्धस्य 'कला चश्मा'-गीतस्य गीतं ट्वीक् कृतवती ।

https://www.instagram.com/p/C8byrURI7Sk/?hl=en&img_index=3

"मैनु गुलाबी चश्मा जाजदा ऐ जाजदा एह गोरे मुखदे ते" इति सा लिखितवती ।

इदानीं कार्यमोर्चे सारा आगामिनि एक्शन-हास्य-चलच्चित्रे आयुष्मान-खुर्राणा सह प्रथमवारं स्क्रीन-स्थानं साझां कर्तुं सर्वं सज्जा अस्ति।

अस्य चलच्चित्रस्य निर्माणं करणजोहरस्य धर्मप्रोडक्शन्स् तथा गुनीतमोङ्गायाः सिख्या इन्टरटेन्मेण्ट् इत्यनेन भविष्यति। ते पुनः एकवारं तृतीयनाट्यसहकार्याय एकीभवन्ति।

अद्यापि नाम न ज्ञातस्य अस्य चलच्चित्रस्य निर्देशनं आकाशकौशिकः भविष्यति ।

सारा आदित्य राय कपुर इत्यनेन सह 'मेट्रो...इन् डिनो' इत्यस्मिन् चलच्चित्रे अपि दृश्यते। अनुराग बासु इत्यस्य नेतृत्वे अस्मिन् संकलनचलच्चित्रे अली फजल, फातिमा सना शेख, अनुपम खेर, नीना गुप्ता, पंकज त्रिपाठी, कोन्कोना सेन शर्मा च मुख्यभूमिकाः सन्ति

'मेट्रो इन् डिनो' इति चलच्चित्रं 'लाइफ् इन ए... मेट्रो' इत्यस्य लोकप्रियगीतस्य 'इन् डिनो' इत्यस्मात् शीर्षकं गृहीतवान् इति चलच्चित्रं समकालीनकालस्य आधारेण मानवसम्बन्धानां कटुमधुरकथाः प्रदर्शयिष्यति।

चलच्चित्रस्य विषये अधिकविवरणं साझां कुर्वन् बासुः पूर्वं उक्तवान् आसीत् यत्, "मेट्रो...इन् डिनो इति जनानां कथा च जनानां कृते च! अस्मिन् चलच्चित्रे कार्यं कुर्वन् किञ्चित्कालं गतम् अस्ति, सहकार्यं कृत्वा अहं प्रसन्नः अस्मि" इति भूषणकुमार इव शक्तिकेन्द्रः पुनः यः मम कृते सर्वदा स्तम्भवत् आसीत्!"

सः अपि अवदत् यत्, "कथा-रेखा अतीव ताजाः प्रासंगिकाः च सन्ति यतः अहं आश्चर्यजनक-कलाकारैः सह सहकार्यं कर्तुं प्रतीक्षामि ये समकालीन-आभामण्डलस्य तत् सारं स्वैः सह आनयन्ति। यतः कस्मिन् अपि चलच्चित्रे सङ्गीतस्य अतीव महत्त्वपूर्णा भूमिका भवति, अतः अहं सहकार्यं कृत्वा अधिकं प्रसन्नः भवितुम् न शक्तवान् मम प्रियमित्रेण प्रीतमेन सह यः अक्षरशः स्वस्य कार्येण पात्राणां कथायाश्च जीवनं योजितवान् अस्ति।"

इदानीं 'मर्डर् मुबारक' इत्यस्मिन् अभिनेत्री इत्यस्याः अभिनयस्य अपि प्रशंसा भवति । सारा इत्यस्याः अन्यः नवीनतमः रिलीजः 'ए वतन मेरे वतन', स्वातन्त्र्यपूर्वभारतस्य स्वातन्त्र्यसेनानी उषा मेहतायाः जीवनस्य च आधारेण निर्मितः अस्ति ।

मेहता 'काङ्ग्रेस रेडियो' इति संस्थापितवान्, यत् १९४२ तमे वर्षे भारतं त्यजतु आन्दोलनस्य समये महत्त्वपूर्णम् आसीत् ।'ए वतन मेरे वतन' इत्यस्य समर्थनं करणजोहरस्य धर्मप्रोडक्शन्स् इत्यनेन कृतम् अस्ति । अस्मिन् सचिन खेडेकरः, अभयवर्मा, स्पर्शश्रीवास्तवः, एलेक्स् ओ' नीलः, आनन्दतिवारी च प्रमुखभूमिकाः सन्ति ।

कन्नन् अयर् निर्देशिकायां एमरान हाशमी इत्यस्य राष्ट्रवादी स्वतन्त्रतासेनानी राममनोहर लोहिया इत्यस्य रूपेण अपि विशेषरूपेण उपस्थितिः अस्ति ।