कटारियाविरुद्धं बजघेरापुलिसस्थानगुरुग्रामे आईपीसी धारा ३७० अन्तर्गतं प्रकरणं रजिस्ट्रेशनं कृतम् इति पुलिसेन उक्तम्।



शिकायतकर्ता उत्तरप्रदेशस्य फतेहपुरनिवासी अरुणकुमारः, हापुरनिवासी मनीसतोमरः च बेरोजगाराः इति अवदन्। ते इन्स्टाग्रामद्वारा कटरिया इत्यनेन सह सम्पर्कं कृतवन्तः।



शिकायतकर्ताः पुलिसं ज्ञापयन्ति यत् बॉबी इत्यस्य यूट्यूब-चैनेल् MBK इत्यत्र ते विदेशे विदेश-आधारित-कार्यस्य विषये विज्ञापनं sa कुर्वन्ति। तदनन्तरं ते बब्ब् कटरिया इत्यस्य व्हाट्सएप् इत्यत्र आहूतवन्तः। बब्बी तान् विदेशे कार्यं प्राप्तुं बहाने सेक्टर् १० इत्यस्मिन् स्वकार्यालयं मिलितुं तान् आहूतवान् ।



ततः शिकायतकर्ता २०२४ तमस्य वर्षस्य फेब्रुवरी-मासस्य १ दिनाङ्के स्वकार्यालये कटरिया-महोदयेन सह मिलित्वा पञ्जीकरणार्थं द्विसहस्ररूप्यकाणि दत्तवान् ।



तदनन्तरं बॉबी कटारिया इत्यस्य अनुरोधेन १३ फरवरी दिनाङ्के तस्य आधिकारिकखाते ५०,००० रुप्यकाणि वा स्थानान्तरितानि यत् एमबी ग्लोबल वीजा प्राइवेट् लिमिटेड् इत्यस्य नाम्ना पञ्जीकृतम् आसीत्।



तदनन्तरं 14 मार्च दिनाङ्के बॉबी इत्यस्य निर्देशानुसारं अन्यं एकलक्षरूप्यकाणां राशिं अंकितशौकीननामकस्य व्यक्तिस्य खाते स्थानान्तरितम्। कटरिया शौकीनस्य व्हाट्सएप् मार्गेण विएन्टियान् (लाओस्) इत्यस्य th टिकटं प्रेषितवान्।



२८ मार्च दिनाङ्के बॉबी कटारिया इत्यस्य निर्देशानुसारं कुमारः विमानस्थानके ५०,०० रुप्यकाणि USD इति रूपान्तरं कृत्वा विएन्टियान्-नगरं प्रति गन्तुं विमानं आरुह्य ।



तथैव तस्य मित्रात् मनीष तोमरात् सिङ्गापुरं प्रेषयितुं th बहाने लक्षशः रुप्यकाणि गृहीताः, परन्तु सः अपि विमानं t Vientiane आरुह्य कृतवान्



यदा तौ वियन्टियान् विमानस्थानके अवतरितवन्तौ तदा अभि नामकं युवकं मिलितवन्तौ यः स्वं बब्बी कटरिया इत्यस्य मित्रं पाकिस्तानी एजेण्टं च इति वर्णितवान् ।



सः तान् विएन्टियान्-नगरस्य होटेल् माइकान् सोन्-इत्यत्र अवतारितवान्, यत्र ते अङ्कित-शौकीन्-नामकं युवकं नीतीश-शर्मा-उर्फ-रॉकी-इत्येतौ च प्राप्नुवन् । ते th पीडितान् अनामिकायाः ​​चीनीयकम्पनीं प्रति नीतवन्तः। तत्र मित्रद्वयं भृशं ताडितः, तेषां पासपोर्ट् अपहृतः च ।



तस्मिन् एव काले ते अमेरिकीनागरिकाणां विरुद्धं साइबर-धोखाधड़ीं कर्तुं बाध्यन्ते स्म उभौ अपि धमकी दत्ता यत् यदि कार्यं thei निर्देशानुसारं न क्रियते तर्हि ते भारतं प्रति प्रत्यागन्तुं न शक्नुवन्ति तत्रैव च मारिताः भविष्यन्ति इति।



"कार्यस्य बहाने बब्बी कटारिया इत्यादिभिः दलालैः महिलासहिताः प्रायः १५० भारतीयाः तस्मिन् कम्पनीयां आनीताः। कथञ्चित्, वयं ततः पलायिताः भूत्वा भारतीयदूतावासं प्राप्य पुनः भारतम् आगत्य कटारियाविरुद्धं पुलिसशिकायतां दाखिलवन्तः। शिकायतकर्ता पुलिसं न्यवेदयत्।