मुम्बई, मुम्बईपुलिसस्य साइबर सेलः द्वयोः नगरनिवासिनः एककोटिरूप्यकाधिकं धनं प्राप्तुं सफलः अभवत्, ये ऑनलाइननिवेशस्य धोखाधड़ीयाः शिकाराः अभवन् इति शुक्रवासरे एकः अधिकारी अवदत्।

गुरुवासरे शिकायतां पञ्जीकरणानन्तरं पृथक् पृथक् प्रकरणद्वये पुलिसेन शीघ्रं कार्यं कृतम्, तथा च बैंकाधिकारिभिः सह सम्पर्कं कृत्वा अज्ञातअपराधिनां खातेषु कुलम् १.०२ कोटिरूप्यकाणां स्थानान्तरणं स्थगितम् इति सः अवदत्।

उभयत्र शिकायतकानां सम्पर्कं जालसाधकैः कृतम् ये शेयरबजारे निवेशस्य उच्चं प्रतिफलं प्रदत्तवन्तः ।

यत्र एकः शिकायतकर्ता जालसाधकानां निर्देशानुसारं ऑनलाइनव्यवहारद्वारा १.८० कोटिरूप्यकाणि निक्षिप्तवान्, अपरः २.२९ कोटिरूप्यकाणां स्थानान्तरणं कृतवान्

तेषां वञ्चनं कृतम् इति अवगत्य ते तत्क्षणमेव साइब सेल हेल्पलाइन '1930' इत्यनेन सह सम्पर्कं कृतवन्तः येन पुलिसैः न्यूनातिन्यूनम् आंशिकरूपेण तेषां धनं पुनः प्राप्तुं साहाय्यं कृतम् इति अधिकारी अवदत्, अपराधिनां पहिचानाय, निरोधाय च अन्वेषणं प्रचलति इति च अवदत्।

जनाः शेयरबजारनिवेशस्य संदिग्धप्रस्तावस्य शिकाराः न भवेयुः, तथा च i case of cheating, one should contact the cyber cell helpline without losin time, he said.