छिन्दवाड़ा (मध्यप्रदेश) [भारत], मध्यप्रदेशस्य छिन्दवाड़ामण्डलस्य केन्द्रीय आरक्षितपुलिसबलस्य जवानः बुधवासरे जम्मूकश्मीरस्य कथुआमण्डले प्रचलति आतङ्कविरोधी अभियानस्य क्रमेण कार्यरूपेण प्राणान् त्यक्तवान्।

सीआरपीएफ-जवानस्य पहिचानं छिन्द्वरा-नगरस्य पुलपुलदोह-ग्रामस्य कबीरदास-उइके इति कृतम् । मंगलवासरे सायं ज एण्ड के-नगरस्य कथुआ-मण्डलस्य सैदा सुखाल्-ग्रामे प्रवृत्ते सङ्घर्षे सः गम्भीररूपेण घातितः अभवत्, अनन्तरं सः चोटैः मृतः।

मंगलवासरे सायं कथुआनगरस्य हीरानगरस्य सैदा सुखालग्रामे अल्ट्रास्-जनाः एकस्मिन् गृहे आक्रमणं कृतवन्तः इति एकः वरिष्ठः पुलिस-अधिकारी अवदत्। आतङ्कवादिनः सुरक्षाकर्मचारिणां च मध्ये एकः केन्द्रीय आरक्षितपुलिसदलस्य जवानः द्वौ आतङ्कवादिनौ च मृतौ।

"गतरात्रौ सीआरपीएफ-कर्मचारिणः मृतः चिकित्सालये आनीतः। अस्माकं सम्पूर्णं वैद्यदलं कस्यापि परिस्थितेः निवारणाय अत्र उपस्थितम् अस्ति। पोस्टमार्टम करणीयम्" इति कथुआ-नगरस्य मुख्यचिकित्साधिकारी डॉ. विजय रैना अद्य अवदत्।

हिरानगर-कथुआ-आक्रमणविषये सीआरपीएफ-जवानस्य भ्राता अमीर उइके एएनआइ इत्यस्मै अवदत् यत्, "सः मम अग्रजः आसीत्। अद्य प्रातःकाले अस्मान् कथितं यत् मम भ्राता गम्भीरः अस्ति। अहं ग्रामं त्यक्त्वा छिन्दवाडां प्रति निर्गतवान्। तदा अस्मान् कथितं यत् सः।" मृतः आसीत्।अहं कालः तस्य सह वार्तालापं कृतवान् आसीत् तथा च अस्माकं सामान्यचर्चा अभवत् सः अतीव शीघ्रमेव अवकाशं प्राप्तुं प्रवृत्तः आसीत्, जूनमासस्य १६-१७ तमस्य वर्षस्य समीपे।

२०२१ तमे वर्षे विवाहः अभवत्, तस्य बालकाः अपि नासीत् इति सः अपि अवदत् ।

सूचनानुसारं चतुर्णां भ्रातृभ्रातृणां (द्वौ भ्रातरौ, द्वौ भगिन्यौ च) मध्ये कबीरदास उइके ज्येष्ठः आसीत् । तस्य भगिन्यः विवाहिताः सन्ति, तस्य अनुजः अद्यापि विवाहितः नास्ति । सीआरपीएफ-जवानस्य माता, पत्नी, अनुजः च सन्ति । जवानस्य पिता स्वर्गं गतः आसीत्।

इतरथा छिन्द्वरातः पूर्वसांसदः काङ्ग्रेसस्य दिग्गजः कमलनाथः सैनिकाय श्रद्धांजलिम् अर्पयन् छिन्द्वरास्य वीरपुत्रस्य विषये सः गर्वितः इति अवदत्।

"सीआरपीएफ जवान छिन्दवाड़ा पुलपुलदोह निवासी कबीर दास जम्मू-कश्मीर के कठुआ में आतंकवादी हमला में शहीद हुआ। अस्माकं मातृभूमि रक्षणार्थं प्राण बलिदानं दत्तवान् छिन्दवाड़ा के वीरपुत्रे वयं गर्विताः स्मः। दिवंगत आत्मा शान्तिं प्राप्नुयात्।" ॥